Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 308
________________ २६२ द्वि० - मालं = मालाम ए० । मालाउ, मालाओ, माला = मालाः ब० । प्राकृतप्रकाशे तृ०-मालाइ, मालाए = मालबा ए० । माहाहिं = मालाभिः प० । पं० - मालाए, मालादु, मालाहि, मालादो = मालायाः ए० । मालाहिंतों, माला सुंतो = मालाभ्यः ब० । मालाभ, मालाभा, मालाहि, प०-मालाइ, मालाए = मालायाः ९० | मालाणं, मालाण=मालानाम् ब० । स०-मालाइ, मालाए = मालायाम् ए० । मालासु, मालासु = मालासु ब० । : सं०-हे माले = हे माले ए० । हे माकाओ = हे माला: ब० । एवं बालाकता छाहा - हलद्दा-प्रभृतयः । स्वस्मनान्- दुहितृ-इत्येतेषां क्रमात् ससा, नणंदा, दुहिआ 'इत्यादेशा भवन्ति । एतेषां शब्दानां मालावद्रूपाणि ज्ञेयानि । इकारान्तः स्त्रीलिङ्गः (मति ) शब्दः प्र०-मती = मतिः ए० । मतिभो, मतिठ, मती = मतयः द० । हि०-मति = मतिम् ए० । मतिओ, मतिठ, मती = मतीः ब० । तृ० - मतिए, मतिइ, मतिभा, मतिअ = मत्या ९० । मतीहिं, मतीहि = मतिभिः य० । पं०-मतीअ, मतीआ, मतीए, मतीइ = मत्याः ९० । मतीहिंतो, मतीसुंतो= मतिभ्यः ब० । प०-मतीए, मतोइ, मतीआ = मत्याः ए० । मतीणं, मतीण = मतीनाम् ब० । स०-मतीए, मतीह, मतीअ, मतीभा= मत्याम् ए० । मतीसु, मतीसुं = मतिषु ब० । सं०-हे मती = हे मति ए० । हे मती, हे मतीआ = हे मतयः ब० । एवं रुचि बुद्धि-प्रभृतयः । ईकारान्तः स्त्रीलिङ्गःणई = (नदी) शब्दः प्र० - नई, नईआ, नई, नईआ=नदी ए० । ईओ, ईआ, नईओ, नईआ= नद्यः ब० । द्वि० - नई, नई = नदीम ए० । गई, ईओ, ईआ, नई, नईआ, नईआ नदीः ब० । = तृ० - ईए, नई, नईअ, जईआ, नईए, नई, नईअ, नईआ = नद्या ए० । ईहि, ईहिं, नईहि, नईहिं = नदीभिः ब० । पं० - नईए, ईअ, ईइ, ईआ, नईए, नई, नई, नईआ = नद्याः ए० । गई, ईहिंतो, नईसुंतो, नई, नईहिंतो, नईसुंतो = नदीभ्यः ब० । ० - नईए, ईई, ईअ, ईआ, प० १. दुहितृमगिन्यो धूंआबहिण्यौ ८२४१२६ । अनयोरेतावादेशौ वा भवतः । घूआ, दुहिआ= दुहिता । बहिणी, भरणी = मगिनौ । स्वत्रादेर्डा ८|३|३५|| स् त्रादेः स्त्रियां वर्तमानात् डाप्रत्ययो भवति । मातुः पितुः स्वसुः सिआछो ८ ३१३६ । मातृपितृभ्यां परस्य स्वस्-शब्दस्य सिमा, छा इत्यादेशौ भवतः । माउसि श्रा, माठवा, पिउसिया, पिउछा हे० ।

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336