Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 295
________________ २७३ वर्णानुक्रमणिका परिच्छेदाः सूत्रातः पद्य-पद्यांशाः ३५ तुम्हाहिंतो-तम्हाहितो-सुहितो युष्मदो सौ । अमी (चा)पि यः प्रोक्ताः पृथगादेशपत्रकात् । ८.३० इति कचिदादेशो विकल्पेन भिदिलिदोः। . . __९ तो इत्यपि तदा प्राहुरादेशं उसिना सह । १९ स्वस्य स्थाने कचौ कापि ग्धदग्धेषु च ढः कचित् । ५७ द्वित्वं कापि समासे स्वादशेषादेशयोरपि । २५-७ द्वित्वापचो लकारोऽपि करित्स्वार्थ इतीप्यते । ५७ देरशसभ्यो सह स्याता द्वावन्यो वेणि-वे इति । १८ नपुंसक इमा स्याचतुर्थ इदमः स्वमोः। १३ नपुंसके स्वमोः करवं न किमः स्यादलुप्तयोः। २७ न हत्वं खघयादीनां परेषां बिन्दुतो भवेत् । १८ नान्तं नपुंसके विदि पुखिोऽपि प्रशस्यते । ३६ निरः परस्य माछो वा स्याता मणमरो कचित् । २ २० परे हिच सह स्यातां धातूनां लटि कर्मणि । ३६-३७ पमसेऽपि पकारस्य फकारादेश इभ्यते। १ परस्य कचिदीकारात् सोरोकारः प्रवर्तते । '३८ पाषाणेऽपि (1) षस्य हः। ३५ पित्रादिभ्यः परस्यापि सावाकार ऋतो.मतः। १२ पूर्वशब्दे विकर्षो वा पूर्वस्येवं च वस्य मः। ८ प्रतिशब्द तकारस्य रेफलोपावपि कचित् । ३८ प्राधान्याद् विसशब्दस्य स्यामादेशोऽचियां वा। १२ प्रोषे मुटे भवेत् खायौ लोके विशेष इस्तथा। ८ बहिस्सम्ये हलोऽन्त्यस्य रेफादेशो विभाषया । ५ ३७ बिन्दुदीयों विनाहाने राशो हे राम इत्यपि । भवनगवतोपिन्दुः सावनामन्त्रणेऽपि च ॥ } {बिन्दुष्टामोर्ण इत्यादी सबसवपि या चित् । ३} (३६ बिन्द्रादीदूत्परस्येह द्विस्वं शेषस्य नेष्यते ।

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336