________________
द्वादशः परिच्छेदः
२४७
अम्हे । वयं - इस संस्कृत का 'कगचज०' से प्रायिक लोप करने पर भी वअं - होगा । केवल भाषा-व - वैशिष्टय के सूचनार्थ यह सूत्र है ॥ २५ ॥
सर्वनाम्नां डे: सित्वां ॥ २६ ॥
सर्वनाम्नां ङः सप्तम्येकवचनस्य स्थाने सित्वा इत्यादेशो भवति । सव्वसित्वा । इदरसित्वा । सर्वस्मिन् । इतरस्मिन् ॥ २६ ॥
सर्वनाम्नां ङः सित्वा - सर्वनामसज्ञकानां शब्दानां परस्य सप्तम्येकवचनस्य ङेः-इत्यस्य स्थाने सित्वा- इत्यादेशो भवति । सव्वसित्वा = सर्वस्मिन् । इदरसित्वा इतरस्मिन् ॥ २६ ॥ .
सर्वेति । सर्वनामसंज्ञक शब्दों से विहित सप्तमी एकवचन ङि प्रत्यय के स्थान पर सिवा यह आदेश होता है । सर्वशब्द से ङि करने पर सर्व + डि- इस दशा में प्रकृत सूत्र से ङि को सिल्वा, 'सर्वत्र लवरामू' ३-३ से रलोप, और 'शेषा ० १ ३.५० सेत्व, सम्वसित्वा = सर्वस्मिन् । इतर से ङि होने पर उक्त सूत्र से ङि को सित्वा, 'अनाद्यो०' १२-३ से त को द, इदरसित्वा = इतरस्मिन् ॥ २६ ॥
=
धातोर्भावकर्तृकर्मसु परस्मैपदम् ॥ २७ ॥
शौरसेन्यामेव । भावे - सासाअसि । किं दाणि दासीपुत्ता ! दुब्भिक्खकाले रुढरंको विअ उद्धकं सासाअसि ऐसा सा सेत्ति । किमिदानीं दास्याः पुत्र ! दुर्भिक्षकाले वृद्धरङ्क इव ऊर्ध्वकं श्वासायसे, एषा सा सेति । कर्तरि - अज्ज बन्दामि आर्य्यं वन्दे । कर्मणि - कामीअदि । अदांज्जेव कामी अदि | = अतएव काम्यते ॥ २७ ॥
धातोर्भावकर्तृकर्मसु परस्मैपदम् - धातोः शौरसेन्यामेव भावे, कर्तरि कर्मणि च परस्मैपदं भवति, नात्मनेपदम् । भावे, सासायसि । प्रन्थान्तरोदाहरणं यथा - किं दाणि दासी पुत्ता । दुब्भिक्खकाले रूढरंको विश्र उद्धकं सासा सि, एसा सा सेति । किमिदानीं दास्याः पुत्र ! दुर्भिक्षकाले वृद्धरङ्क इव ऊर्ध्वकं श्वासायसे, एषा सा सेति । कर्तरि, अज्ज ! वन्दामि = आर्य ! वन्दे । कर्मणि, कामीश्रदि । श्रदो जेव्व कामीश्रदि = अत एव काम्यते ॥ २७ ॥
धातोरिति । शौरसेनी भाषा में ही भाव, कर्तृ, कर्म में धातु से परस्मैपद होता है अर्थात् प्राप्त आत्मनेपद नहीं होता । भाव में-श्वासायसे का सासाअसि, 'शषोः सः' से स, 'सर्वत्र लवराम' से वय लोप, उक्त से परस्मैपद, अतएव 'सि' । कर्थ में वन्द धातु आत्मनेपदी होने पर उक्त नियम से परस्मैपद, वन्दे का वन्दामि । कर्म मेंकाम्यते का कामी दि, परस्मैपद, त को इत्व- इत्यादि ॥ २७ ॥
१. केचित् 'सर्वनाम्नां के:' । सर्वनामशब्दानां चतुर्थ्येकवचनस्य वअं इत्यादेशो भवति । सव्ववअं । कवअं । महवअं । तुहवअं । सर्वस्मै । कस्मै । माम् । तुभ्यम् । ततः 'सिल्बोर्धात्वो'रित्यादि-इत्याहुः | का० पा० ।