Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 279
________________ २६३ सूत्रपाठः सूत्राङ्काः सूत्राणि सूत्राः सूत्राणि १७ सोलुभसुपौ .. शस्तर-व-तीराः (मजेलमपुंसी) ॐ एवमन्येऽपि २८ बुखुम्पी मम् .१ शेषाणामदन्तता (बुदखुप्पो मजेः) ६९ र पुलअ-णि-अवक्खाः अनदन्तानामहा (शेः पुरुष णिच्छ-अवक्स. अादेशा बहुलम् सबवाः) नवमः परिच्छेदः निपाताः | १० अब्यो दुःखसूचनासम्भावनेषु कीस किम (अन्वो दुःखसूचनासम्मावनेषु) २ हुं दानपृरछानिर्धारणेषु ११ अलाहि निवारणे (हुं दानपृच्छानिवारणेषु) १२ अइ-वले सम्भाषणे ३ विभ-वेअ अवधारणे (भा-रणे सम्भाषणे) (चिसो अवधारणे) १३ णवि वैपरीस्ये ४ ओ सूचनापश्चात्तापविकल्पेषु १४ सू कुस्सायाम ५ इरकिरकिला अनिश्चिताख्याने (धू कुत्सायाम) (हरकिरकिला भनिश्चयाख्याने) १५ रे-भरे-हिरे सम्भाषणरतिकलहा६ हु-क्खु निश्चयवितर्कसम्भावनेषु । क्षेपेषु (हुं-क्खु निश्चयवितर्कसम्भावनासु) (रे-अरे-हरे सम्भाषणरतिकलह- .. ७ गवरः केवले (चन्द्रिकायां नास्ति) १६ म्मिवमिवविआ इवायें इजेराः पादपूरणे (पिव-मिव-विवव इवाथें) ८ आनन्तर्ये गवरि १७ अज्ज मामन्त्रणे उपविस्मयसूचनासु (वेष आमन्त्रणे) ९ किणो प्रमे १८ शेषः संस्कृतात् दशमः परिच्छेदः १ पैशाची ४ इवस्य पिवः २ प्रकृतिः शौरसेनी ५ णो नः ३ वर्गाणा रतीयचतुर्भपोरयुबोरना स्य सट: सस्य सन:बोराची ८ यस्य रिमः • इत आरभ्य चन्द्रिकाटीकाया ममावान पाठान्तराणि, नाप्यक्किानि सूत्रागि। -

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336