Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
२०५
वर्णानुक्रमणिका परिच्छदाहाः स्वाहा: पच-पांशाः
त्रैलोक्यं कर्णिकारच वेश्या भूजब दुखितः । एवंजातीयकान् शब्दान् विदुः सेवादिकान् बुधाः ।
उदाहरणम् ३६ इह हि नववसन्ते मारीपुअरेणुच्छुरितधवलदेहाबदवेला वसन्ति । - तरलमणिमयूरा हारिहुचारकंठाबहरूपरिमलालीसुन्दराः सिन्धवारा॥
व्याकरण-नियमाः
६० अकारलोपसूत्रेऽपि नेष्टं शेषाददन्तवत् ।
५ अकारान्ताजियम्येते तमाणी कापि पण्डितः। २५- बैज्ञाते कुत्सिते चापे तया हस्वानुकम्पयोः।
संज्ञायामपि विद्वलिः प्रत्ययोऽयं विधीयते । ३१ अत्वमित्वं तथा चोत्वं रित्वं त्वमतोऽत्र यत् ।
एषां रूपयवशात् कार्यों निभयो न तु सूत्रतः॥ २ बदन्ताद् यो विधिः प्रोक्तः शेषादित्यतिदेशतः।
मादन्तादिदुदन्तात् स ईदूदन्तादपीप्यते ॥ १५ अनारम्भे च पेच पचात्तापविषादयोः । निमये च बुधैः प्रोक्तो निपातो हन्त इत्ययम् । हन्त वाच्यविभूषायां है इत्यामन्त्रणे भवेत् । भा-शब्दोपि भवत्यर्थे नाम इत्येवमर्थकः । हन्डे-हो-हले इत्यादयः सम्बोधने मताः । इवायें ण इति कापि हा खेदानुपतापयोः॥
भलं-अलं विषादायी अध्यर्थोऽपि पवम् । "मनुस्वारपरस्यादेशस्य न द्विस्वम् (इम्यते)। २१ अनेकाचोऽपि विज्यादौ ज-जा मध्ये ति कचित् ।
७ अन्यशब्दास्परस्थापि हिंकारो सेर्विकल्प्यते। ६४-अन्याहरयपि वीसायां विरुक्तिः कापि रयते । .३ (१)मादेरपि तथा दृश्यते भवतेर्भवः । १२ अम-टा-भिस्सु तदः स्थाने ण इत्येष स्त्रियामपि । ५६ अम्हासु इति चादेशो द्वितीयोऽप्यस्मदः सुपि ।
४९ अम्हेहितोच अम्हेहि अम्हेंतो वाऽस्मदो भ्यसि । .४३ अम्हो-अम्ह तथैवैती जरशसोरस्मदो मतो।

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336