Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 290
________________ २७४ प्राकृतप्रकाशेपरिच्छेदाता सूत्राशः पच-पांशाः अधोवैदूर्यगुतीनां वधूप्रमितशब्दयोः । हेटं वेक्षिकं सुप्पी अउज्झा चाय भामि। दुहिनाकृष्टयोस्तहत् स्यात् श्वभूलेलिहानयोः । धूमा बामटिअं चैव अत्ता लडकमेव च। मण्डलीसमयेदान निलयानां भवन्त्यमी । विचिलिभं च अच्छुकं एहि चाथ निहेलणं ॥ कडसी अवहोसं श्मशानोभयपार्श्वयोः । उत्पलस्य तु कंदोर्ट कोड्डं कौतूहलस्य च ॥ स्याबजालुइणी चेति लज्जावस्या निपातनम् । शालिवाहनशब्दस्य हालो शालाहणो तथा ॥ गोदावर्याच गोला स्यादित्याचाः पापिकाः पुनः। अहो वेदुजवं सुत्ती बहाया एवमादयः ॥ मातृष्वस-पितृष्वस्रोरत इस्वं सलुक ततः। पोच स्वसशब्दस्य छा इस्येतन्निपात्यते ॥ ६५ पनघस्मरकरमीरवेश्मसन्मा-अरा-दयः । समानाः पद्मशब्दस्य प्राकृतः प्रकीर्तिताः ॥ ४७ बम्हाणो ब्रह्मणो वा स्याद् यूनो जूआण इत्यपि । राझो राक्षाण आदेशो प्राणो गावाण इत्यापि ॥ अर्यग्णस्त्वजमाणो वा पूष्णः प्रसाण इत्यपि । भदाणो वचनः स्थाने ब्रह्माचा एवमादयः । ५ यावसावजीवितदेवकुलावर्तमानशब्दाये । प्रावारक एवमेव स्कन्धावारो यावदादयो शेवम् । १५ वत्र्यमवयस्याधुसौरभाणि मनस्विनी । . स्पों निवसनं शुल्कस्युर्वकादय ईरसाः ॥ ५ शय्यासौन्दर्यपर्यन्तवलीवित्तिान्तोस्कराः । मार्गमात्रवृत्तानि ज्ञेयः शय्यादिरीरशःn समृद्धिः प्रतिषिदिन प्रसिदिश्च मनस्विनी । अभिजातं प्रसप्तं च प्रतिपद प्रकटं तथा ॥ सरपंचैवमादिः स्यात् समृदयादिगणः किल । ५८ सेवा कौतूहलं देवं निहितं नखजानुनी। इवार्थका मिपाताश्च एतदाांस्तथा परान् ॥

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336