Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
एकादशः परिच्छेदः। शृगालशब्दस्य शिलाशिआलकाः ॥ १७॥
इति श्रीवररुचिकृतेषु सूत्रेग्वेकादशः परिच्छेदः !
शृगालशब्दस्य स्थाने शिआलादय आदेशा भवन्ति । शिआले आअ. . च्छदि । शिआलके आअच्छदि (आयूर्वक-गमेः २-६ गलोपः, १२। स्प०)। शृगाल आगच्छति ॥ १७॥ इति श्रीभामहविरचिते प्राकृतप्रकाशस्य मनोरमाव्याख्याने.
मागध्याख्य एकादशः परिच्छेदः।'
शृगालशब्दस्य शिलाशिआलकाः-शृगाल-इतिशब्दस्य स्थाने शिवाल. शिबालक इत्यादेशौ भवतः। शृगाल आगच्छति-इत्यत्र शृंगालस्य स्थाने शिवाल-इत्यादेशे, एत्वे सुलोपे च शिपाले-इति । शिबालक-इत्यादेशपक्षेपि एत्वसुलोपयोः कृतयोः शिबालके-इति । आपूर्वस्य गमेः वर्तमाने तिप्रत्यये आ+ गच्छ + ति-इत्यत्र 'कगच०' इत्यादिना गलोपः, 'अनादावयुजोः' इति तस्य दकारे,
आमच्छदि ॥
इति श्रीजगन्नाथशास्त्रिहोशिजकृतायां चन्द्रिकापूरण्यां
मागधः एकादशः परिच्छेदः समाप्तः ।
१. अत एत् सौ पुंसि मागध्याम् ८११।२८७। मागध्या माषायां सौ परे अकारस्य एकारो मवति पुंछिरे । एष मेषः। ऐशे मेशे । एष पुरुषः। एशे पुलिशे। करोमि मदन्त । करेमि मन्ते । मत इति किम् ? णिही। कली। गिली। पुंसीति किम् ? जलम् । [रसोलशौ] र, न । कले स, दंशे । उमयोः । शालशे । पुलिशे। ___ सपोः संयोगे सोऽप्रीष्मे ८।४।२८९ । मागध्यां सकारषकारयोः संयोगे वर्तमानयोः सो भवति, ग्रीष्मशन्दे तु न भवति । ऊर्ध्वलोपाचपवादः। स-पस्खलदि हस्ती। नुहस्पदी। मस्कली । ष-मुस्कदालु । कटं । विस्तुं । शस्पकवले । उस्मा। निस्फलं । धनुस्खण्डं । अग्रीष्म इति किम् ? गिम्हवाशले।
दृष्ठयोः स्टः ८।४।२९० । द्विरुक्तस्य टस्य षकाराकान्तस्य च ठकारस्य मागध्यां सकारा क्रान्तः टकारो भवति । दृ-भस्टालिका । मस्टिणी । छ-शुटु कदं । कोस्टागालं।
स्थर्ययोस्तः ८।४।२९१ । स्थ--हत्येतयोः स्थाने मागध्यां सकाराकान्तस्तो भवति । स्थ. उबस्तिदे । शुस्तिदे । र्थ-अस्तवदी । शस्तवाहे। __ उचयां यः ८०४।२९२ । मागध्या ज-ब-यां स्थाने यो भवति । ज-यणवदे । प-मथ्यं । अय्य किल विद्यारले आगदे । यस्य यत्वविधानम् भादेयों जः ८।१।२४५ । इति बापनार्थम् ।

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336