________________
सप्तमः परिच्छेदः ।
१५७
थास् वा प्रत्ययौ । 'सिप्थासोः सि से' इति सिः । तेन सह हित्था इति विकरणः । त्वं करिष्यसि = तुमं काहित्था | आत्मनेपदेऽपि करिष्यसे = काहित्था ॥ १५ ॥
पद
मोमेति । भविष्यकाल में विहित लृट् लिङ-लुट्-सम्बन्धी आत्मनेपद एवं परस्मैके उत्तमपुरुष बहुवचन में विद्यमान मस्-महिङ् प्रत्यय के स्थान में जो मो, मु, म ये तीन आदेश होते हैं, उनके सहित प्रत्यय के स्थान में हिस्सा, हित्था ये आदेश होते हैं । अम्हे क्रिणिहिस्सा, आत्मनेपद - परस्मैपद दोनों में समानरूप होगा । एवम् अम्हे किणिहित्था । वयं क्रेप्यामः, क्रेप्यामहे । क्रेयास्मः, क्रेषीमहि । क्रेतास्मः क्रेतास्महे । जहाँ हिस्सा, हित्था आदेश नहीं होंगे, वहाँ पक्ष में मो-मु-म होंगे। अम्हे किणिस्सामो, किणिहामो । किणिस्सामु, किणिहामु । किणिस्साम, किणिहाम - इत्यादि होंगे । साधुत्व पूर्ववत् जानना । 'लुटो' इति । कृधातु के लृट्लकार में मध्यमपुरुष के एकवचन में प्रत्यय के साथ हित्था विकरण होगा। कृ धातु । सिप् अथवा थास् प्रत्यय । 'सिप्थासोः सि से' इससे अन्यतर को सि आदेश । 'कृञः का भूतभविष्यतोच' ७। १४ से का आदेश । सिप्रत्ययसहित को हित्था आदेश । तुमं काहित्था = करिष्यसि, करिष्यसे वा ॥ १५ ॥
कृदाश्रुवचिगमिरुदिदृशिविदिरूपाणां काहं दाहं सोच्छं वोच्छं गच्छं रोच्छं दच्छं वेच्छं ॥ १६ ॥
भविष्यति काल उत्तमैकवचने कृञादीनां स्थाने यथासंख्यं काहं प्रभृतय आदेशा भवन्ति । काहं करिष्यामि । दाहं, दास्यामि । सोच्छं, श्रोष्यामि । वोच्छं, वक्ष्यामि । गच्छं, गमिष्यामि । रोच्छं, रोदिष्यामि । दच्छं, द्रक्ष्यामि । वेच्छं वेत्स्यामि । इत्यादि' ॥ १६ ॥
कृदाश्रुवचिगमिरुदिशि रूपाणां काहं दाहं सोच्छं वोच्छ गच्छं रोच्छं दच्छं - उत्तमे इति अनुवर्तते । निपातसामर्थ्यात् एकवचनं लभ्यते । श्रत्र कृप्रभृतयो ये उक्तास्तत्सदृशानां भविष्यदुत्तमपुरुषे स्थितानां पदस्य यथासंख्येन काहं इत्यादय आदेशा निपात्यन्ते । डुकृञ् करणे । काहं करिष्यामि । दाहं, दास्यामि | सोच्छ, श्रोष्यामि । वोच्छं, वक्ष्यामि । गच्छं, गमिष्यामि । रोच्छं, रुदिष्यामि । दच्छं, द्रक्ष्यामि । 'रूपशब्दस्य सादृश्यादन्येऽन्येषां निपातिताः । यथा - मोच्छं, मोक्ष्यामि । छेच्छं छेत्स्यामि । भोच्छं, भोक्ष्ये, भोक्ष्यामि वा । विच्छं, वेदिष्यामि । इत्यादि ॥ १६ ॥
कृदेति । भविष्यत्काल में उत्तमपुरुष के एकवचन में कृ इत्यादि धातुओं के सिद्ध पद के स्थान में क्रम से काहं, दाहं इत्यादिक आदेश होते हैं, अर्थात् करिष्यामि का काहं । दास्यामि का दाहं । श्रोष्यामि का सोच्छं । वक्ष्यामि का वोच्छं । गमिष्यामि का गच्छं । रुदिष्यामि का रोच्छं । द्रच्यामि का दच्छं आदेश होंगे। 'दृशिरूपाणाम्' यहाँ रूपग्रहण से पूर्वोक्त धातुओं के सदृश अन्य धातु को भी तत्सदृश निपातस्वरूप आदेश जानना । जैसे मोक्ष्यामि का मोच्छं । छेत्स्यामि का छेच्छं । भोच्ये, भोच्यामि
१. रूपग्रहणादन्यत्रापि । यथा-मोच्छं, पेच्छं । मोक्ष्यामि, प्रेक्ष्यामि । २. संजीवन्यादिमतः पाठः ।
का० पा० ।