________________
प्राकृतप्रकाशे
खादिधाम्योरिति । भविष्यद्, वर्तमान, विधि अर्थ में एकवचन के परे खाद, धावु धातुओं को क्रम से अर्थात् भक्षणार्थक खाद् धातु को खा, एवं गत्यर्थक-शुद्धयर्थक धावू धातु को घा आदेश हो । खाहिह । साधुत्व पूर्ववत् जानना । तुमं 'खास' 'सिप्यासोः सिसे' इस सूत्र से सि आदेश । पूर्वोकसूत्र से खाद को खा आदेश । खासि । खादसि । एवं धासि । धावसि । विध्यादिक के एकवचन में 'उसुमु विध्या०' इससे प्रथमपुरुष में उ, मध्यमपुरुष में सु, उत्तमपुरुष में मु होंगे। सो खाउ, स खादतु । वह खाय । तुमं खासु । त्वं खाद । अहं खामु । अहं खादानि । इसी प्रकार भाव को धादेश में भी जानना । घाउ, धासु, धामु । एकत्वे इति । कहीं पर एकवचन में घावं धातु को 'धा' आदेश विकल्प से हो। तो जहाँ धा आदेश होगा वहाँ 'धाहिर' होगा, परन्तु पक्ष में- 'शेषाणा ०' से अकारान्तत्व । धावद्द, धावउ । 'ए च क्वा' से इकार | धाविहि ॥ २७ ॥
१८२
सेविंसः ॥ २८ ॥
ग्रसु -ग्लसु अदने, अस्य धातोर्विसो भवति । विस' (७-१ ति = इ, *90 ) 11 26 11
प्रसेविंसः - प्रसेः विस इत्यादेशः स्यात् । प्रसु श्रदने । विसइ । प्रसते । श्रहे विसिस्सामो, विसिहामो वा । वयं प्रसिष्यामहे ॥ २८ ॥
प्रसेरिति । प्रसधातु को विस आदेश हो । ग्रस धातु भोजन करने के अर्थ में है । विसइ । ग्रसते । विसिस्सामो । 'न्तिहेत्था' से मो आदेश । 'उत्तमे स्सा हा' से 'स्सा''हा' - विकरण | 'एच क्वा' से इकार। विसिस्सामो, विसिहामो । पत्र में विसिहिमोप्रसिष्यामहे ॥ २८ ॥
चिञचिणः ॥ २९ ॥
चित्र चयने, अस्य धातोश्चिणो भवति । चिणह' ( स्प० ) ॥ २९ ॥
चिनचिण: - चित्र इत्यस्य चिण इत्यादेशः स्यात् । चिञ् चयने । चिणोई, चिणइ | चिनोति । 'आदिश्यते चिनो धातोश्चेय इत्येष वा क्वचित्' । उभ उच्चिनोति । पक्षे-उश्चिणइ । उच्चे उं, उचिणेडं, उच्चिणिरं । उच्चेतुम् ॥ २९ ॥
चित्र इति । चिधातु चयन - इकट्ठे करने के अर्थ में है। चिञ् को चिण आदेश. हो । चिणे । 'लादेशे वा' से एकार। पक्ष में-चिण, चिनोति । कहीं पर चिम् धातु को 'चेय' यह आदेश विकल्प से होता है। उत् उपसर्ग । उच्अइ पक्ष में-चिण आदेश । उचिणइ । उच्चचेअउं । चेय आदेश । पच में चिण आदेश । 'ए च क्त्वा तुसुन्' इससे एकार, इकार । उचिणे, उचिणिउं । उच्चेतुम् इत्यर्थः ॥ २९ ॥
क्रीनः किणः ॥ ३० ॥
डुक्रीञ् द्रव्यविनिमये, अस्य धातोः किणो भवति । किणह' (७-१ ति = इ, स्प० ) ॥ ३० ॥
१. असते -ग्लसते । २. चिनोति चिनुते । १. क्रीणाति-क्रीणीते ।