________________
तृतीयः परिच्छेदः ।
सोमल्लं । पल्लवंति । पल्लेको । 'आ विभाषा लत्वं स्यात् श्रकारश्चेष्यते बुधैः' । श्रलं अलं । श्रो, अहं ॥ २१ ॥
पर्यस्त - पर्याण- सौकुमार्य शब्दों में 'र्य' को 'ल' हो । ( पर्यस्तम् ) लादेश । ६ से द्वित्व | २९ से स्त को थ । ६ से द्विस्व । ७ से तकार । पलत्थं । ( पर्याणम् ) लादेश | पलाणं । ( सौकुमार्यम् ) लादेश । १४ से औ को ओकार । २ से कलोप । 'अन्मुकुटादिषु' से उकार को अकार । ५८ से आ को अ । सोअमलं । परि-पूर्वक अस् धातु निष्ठाप्रत्ययान्त ही लेना यह नियम नहीं। पर्यस्यन्ति । 'स्यस्तयोरपि वा टस्वम्' इससे टकार । ६ से द्वित्व । ४ से यलोप । ६३ से र को ल । द्वित्व । पलङ्कंति । एवम् ( पर्यङ्कः ) का पलको सिद्ध कर लेना । अतः 'वसन्तराजादि' मान्य लत्वप्रतिपादक वार्तिक निरर्थक है। आर्द्रशब्द में ई को ल आदेश और आकार को ओ विकल्प से हो । जहाँ लादेश और ओकार हुआ, वहाँ ६ से ल को द्वित्व । ओहलं, जहाँ ओकार नहीं हुआ केवल लादेश हुआ वहाँ ५८ से अकार । अनं । ओकार के विकल्प में ५ से उभयरेफ का लोप । शेषभूत द को और आदेशभूत ल को ६ से द्वित्व । अहं, अहं ॥२१॥
५७
नोट - नं. (१४) अंत ओत् । (५८) अदातो यथादिषु वा । (२३) खघथधभां हः । (६४) श्वस्सरसां छः । (६) शेषादेशयोर्द्विश्वमनादौ । ( ७ ) वर्गेषु युजः पूर्वः । ( २६ ) शषोः सः । ( १३ ) ऐत एत् । (३) उपरि लोपः कगडतदपषसाम् । (६२) नपुंसके सोर्बिन्दुः । ( २ ) कगचजतदपयवां प्रायो लोपः । ( ४२ ) अत ओरसोः । ( ३९ ) स्तस्य थः । ( ४ ) अधो मनयाम् । ( ६३ ) हरिद्रादीनां रो लः । तस्य टः ।। २२ ।।
र्त इत्येतस्य टकारो भवति । केवट्टओ ( १-३४ ऐ = ए, प्रायोग्र हणात् वलोपो न, ३-५० टूद्वि०, २-२ क्लोपः, ५-१ ओ ) । णटुओ । णट्टई । (२-४२ न्= ण्, शे० पू० ) । कैवर्तक, नर्तक, नर्तक्यः ॥ २२ ॥
तस्य टः - अस्य टादेशः स्यात् । पग्रह | नहई । केवहो । वही । वहा । श्रट्टो | 'स्यस्तयोरपि वा टत्वं क्रियते कापि शाब्दिकैः' । पल्लहंतो । पल्लहो । पल्लत्थो । व्यवस्थितविभाषाश्रयणान्नेह - विणस्संतो ॥ २२ ॥
कोट आदेश हो । ( प्रवर्तते ) ५ से रेफलोप । २ से वलोप । र्त को ट | ६ से द्विस्व | आत्मनेपद वा परस्मैपद । पअट्टइ । (नर्तकी) र्स को ट आदेश, द्विस्व, कलोप पूर्ववत् । २५ से न को ण । जडई । (कैवर्तः) केवट्टो । 'कगचज' से लोप प्रायिक है अतः वलोप नहीं होगा । ( वर्तिः ) वट्टी । ( वर्त्म) ४ से मलोप । '' को टादेश । लिङ्गव्यस्यय से स्त्रीध्व । वट्टा | ( आर्तः ) र्त को ट । ५८ से अकार । द्विस्व, ओस्व पूर्ववत् । अट्टो । कहीं कहीं स्य और स्त को भी टादेश होता है । ( पर्यस्थन् ) 'पर्यस्तपर्याण०' में निष्ठा प्रत्यय की अविवचा होने से ल आदेश । 'स्वस्तयोरपि' से स्म को ट आदेश । पूर्ववत टद्विस्व । पहट्टंतो। ( पर्यस्त ) पूर्ववत् अभ्यकार्य, टादेश विकल्प से। पलट्टो । पक्ष में पलत्थो । पूर्वसूत्र में साधुवं दिखा
१. बट्टई पाठे वर्तत इति कचिदधिकम् ।