________________
६२
मार्कण्डेयविरचितं
[५. १०६
५. १०६. ङसिना ममादु मत्तो ममाहि ममादो महत्तो स्युः ॥ ७९ ॥ ङसिना सह पञ्च । अत्र द्वितीयपादे एका मात्रा वर्धत इति न वाच्यम् । जीवि अवणो लहु जीहा पढइ होइ सोवि लहू [ = यदि दीर्घमपि च वर्णं लघु जिह्वा पठति भवति सोऽपि लघु:, PPL. I. 8] इति श्रीमत्पिङ्गलपादैर्दीर्घस्य लघुत्वातिदेशात् ॥ भ्यस्यम्हममौ स्याताम्
५. १०७.
भ्यसि परे अस्मदो अम्ह मम इत्येतौ स्याताम् । हिंतो सुंतो द्वावादेशौ च पूर्ववत् । अम्हाहिंतो, अम्हासुंतो, अम्हेहिंतो, अम्हेसुंतो । ममाहिंतो, ममासुंतो, ममेहिंतो, ममेसुंतो । -
33
को क्खु अवराहिल्लो चिअ कुप्पइ अण्णो तुमेहिंतो । ओरद्धं पि पसाअइ का वा अण्णा ममाहिंतो ॥ ' [ = कः खलु अपराधवान् एव कुप्यति अन्यः युष्मत् । अपराद्धमपि प्रसादयति का वा अन्या अस्मत् ॥ ] इति वाक्पतिराजः ॥ अम्हत्तोऽम्हेहिमित्येके ।
4
५. १०८. पदादेशोऽयम् ॥ ५. १०९.
ङसा सह चत्वारः स्युः ॥ ५. ११०. आमा सह एते पश्च स्युः ॥ ५. १११.
५. ११२.
मम मे मह मज्झ ङसा
Jain Education International
आमा अम्हाणमम्हमम्होम्हाः || ८० ||
ङिना ममस्सि ममम्मि स्याताम्
अम्हे मम्हिसुं ।
33
This untraced verse is preserved only in parts in UGIO in the following manner. A om. it and B preserves it completely. - को क्खु अवराहितो विअ कप्पर अण्णो उमेहिंतो । ओरद्धं पि पसा । G - को क्खु अवराहि विअ कप्पर अण्णो उमेर्हितो । एर्दिदपिसुपि ; I - को क्खु अवराहितो अवि कप्पइ अण्णो उमेहितो, ओरद्धं पि पसा ; O same as I differing only in कप्पs as कुफइ. 34. The portion from ओरद्धं पि ( Sū. 107 ) up to this lacking in UGIO; A om. Su, 108 only.
For Private & Personal Use Only
www.jainelibrary.org