SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ६२ मार्कण्डेयविरचितं [५. १०६ ५. १०६. ङसिना ममादु मत्तो ममाहि ममादो महत्तो स्युः ॥ ७९ ॥ ङसिना सह पञ्च । अत्र द्वितीयपादे एका मात्रा वर्धत इति न वाच्यम् । जीवि अवणो लहु जीहा पढइ होइ सोवि लहू [ = यदि दीर्घमपि च वर्णं लघु जिह्वा पठति भवति सोऽपि लघु:, PPL. I. 8] इति श्रीमत्पिङ्गलपादैर्दीर्घस्य लघुत्वातिदेशात् ॥ भ्यस्यम्हममौ स्याताम् ५. १०७. भ्यसि परे अस्मदो अम्ह मम इत्येतौ स्याताम् । हिंतो सुंतो द्वावादेशौ च पूर्ववत् । अम्हाहिंतो, अम्हासुंतो, अम्हेहिंतो, अम्हेसुंतो । ममाहिंतो, ममासुंतो, ममेहिंतो, ममेसुंतो । - 33 को क्खु अवराहिल्लो चिअ कुप्पइ अण्णो तुमेहिंतो । ओरद्धं पि पसाअइ का वा अण्णा ममाहिंतो ॥ ' [ = कः खलु अपराधवान् एव कुप्यति अन्यः युष्मत् । अपराद्धमपि प्रसादयति का वा अन्या अस्मत् ॥ ] इति वाक्पतिराजः ॥ अम्हत्तोऽम्हेहिमित्येके । 4 ५. १०८. पदादेशोऽयम् ॥ ५. १०९. ङसा सह चत्वारः स्युः ॥ ५. ११०. आमा सह एते पश्च स्युः ॥ ५. १११. ५. ११२. मम मे मह मज्झ ङसा Jain Education International आमा अम्हाणमम्हमम्होम्हाः || ८० || ङिना ममस्सि ममम्मि स्याताम् अम्हे मम्हिसुं । 33 This untraced verse is preserved only in parts in UGIO in the following manner. A om. it and B preserves it completely. - को क्खु अवराहितो विअ कप्पर अण्णो उमेहिंतो । ओरद्धं पि पसा । G - को क्खु अवराहि विअ कप्पर अण्णो उमेर्हितो । एर्दिदपिसुपि ; I - को क्खु अवराहितो अवि कप्पइ अण्णो उमेहितो, ओरद्धं पि पसा ; O same as I differing only in कप्पs as कुफइ. 34. The portion from ओरद्धं पि ( Sū. 107 ) up to this lacking in UGIO; A om. Su, 108 only. For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy