SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ -५. ११९] मार्कण्डेयविरचितं अम्हासुं स्युः सुपा त्रय एव । अत्र केषांचित्पदानां संस्कृतात्सिद्धिं प्राचमनुरोधात् व्याख्याने ग्रन्थविस्तरभयाच्च उपेक्ष्य सूत्राणि कृतानि ॥ ५. ११३. स्वादौ द्वेर्दोः त्रिष्वित्येव । स्वादौ परे द्वेर्दोः स्यात् । दोहिं । दोहिंतो, दोसुंतो । दोण्णं । दोसुं । जस्शसोर्वक्ष्यते ॥ ५. ११४. स्ती त्रिषु स्यात् । तीहिं, तीहिंतो, तीसुंतो । तिण्णं । तीसुं । दीर्घनिर्देशात् भिसभ्यसा- सुप्सु कदाचिद् गुणो मा भूत् । जश्शसोर्वक्ष्यते ॥ ५. ११५. सजशसः ॥ ८१ ॥ ५. ११७. पदे परे दुः समासे समासे पदे परे द्वेर्दुः स्यात् । दुगुणो, दुवेओ ॥ तिण्णि स्यात् त्रिषु र्जश्शस्सहितस्य तिणि स्यात् । तिण्णि विप्पा बालाओ भूसणाई वा ॥ ५. ११६. द्वेस्तु दोदोण्णिदुवेवेवेण्णयस्तथा । तथेति जश्श्स्म्यां सहितस्य द्वेरिमे पञ्च स्युः । दो, दोण्णि, दुवे, वे, वेण्णि, सोहंति पेच्छ वा ॥ 35 37 36 UGIO ST B सुभ्यसाम्सुप्सु ; UI सम्यसुं mine. 38 B puts ' ( ? ) ' here. with the Mss. ६.३ ३६ ५. ११८. कुत्रचिद्दश्च दृश्यते ॥ ८२ ॥ — णडालफलअं दोहंडचंदुज्जलं " [ = ललाटफलकं द्विखण्डचन्द्रोज्ज्वलम् KM I. 32 ] इति राजशेखरः ॥ ५. ११९. चतुरश्वत्तारो चत्तारा चत्तारि चत्तारे । जरशस इत्येव । चत्वार आदेशाः ॥ Jain Education International UIO त्रिषु ; G तेष्वः ; A same as B. सुप्सु ; G सभ्यसुसवु ; Aom.; em. is But this is correctly in agreement 39 This citation from KM is lacking in UGIO only, though ' इति राजशेखरः ' is there. BA read दोहिण्ण in place of दोहंड which should be the correct reading ; of. Rt. I. 6. 22. In Dr. Ghosh's edition the reading is दोखंड for दोइंड, though the latter is preserved in his best Mss. For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy