________________
६४
प्राकृतसर्वस्वम् ।
[५. १२०
५. १२०. अन्यत्र तु चदुः जश्शसोरन्यत्र पुनः चतुरश्चदुः स्यात् । चऊहि । चऊहिंतो । दकारो भाषान्तरार्थः ॥ ५. १२१.
एषामामो णं एषां द्वित्रिचतुराम् । दोण्णं । तिण्णं । चउण्णं । द्वित्वनिर्देशोऽत्र पादे शेषादेशयोर्द्वित्वनिषेधज्ञापकः । सैक्खणं रुक्खाणं ॥ ५.१२२.
अदन्तवच्छेषः ॥ ८३॥ शेषः सुब्विधिरदन्तवत् । अग्गीहिं । दोहिं । णईहिंतो'। अग्गिस्स । वाउम्मि इत्यादि । ५. १२३. न ङिङस्योरेदातो अदन्तत्वातिदेशात् प्राप्तावनदन्तान स्याताम् । अग्गिम्मि । वाउम्मि । अग्गिदो। वाउदो । सावोत्वं भिस्सुपोरेत्वं च विशेषविधिना दीर्घेणैव व्याहतम् ॥ ५. १२४.
पश्चादेभिस्सुपोः स्त्रियामाद्वा । भिस्सुपोः परयोः पञ्चादेरत आद्वा स्यात् स्त्रियाम् । पंचहिं, पंचाहिं । पंचसुं, पंचासु । तरुणीसुं इत्यादि ।। ५. १२५. षष् छअ स्यात् । छअ । छआ। छएहिं । छाणं ॥ ५. १२६.
मिस्थत एत विभक्तिविपरिणामेन षष इति षष्ठयन्तमनुवर्तते । भिसि परे षषोऽत एत् स्यात् । छएहिं ॥ ५. १२७.
छा भ्यसि भ्यसि परे षषश्छा स्यात् । छाहिंतो, छासुंतो ॥
40 B रुक्खण which is not authorised by the Mss.
41 B णईहिन्तो. The Sü. 122 is preserved only in A among Mss. without comm.
42 From Sū. 123 upto this Mss. except A om.; A preserves mostly the Sūtras only.
43 0 मिस एतत् (-तो in G); TO भिस्य एतत् . 44 This line is lacking in UGIO.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org