SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ६४ प्राकृतसर्वस्वम् । [५. १२० ५. १२०. अन्यत्र तु चदुः जश्शसोरन्यत्र पुनः चतुरश्चदुः स्यात् । चऊहि । चऊहिंतो । दकारो भाषान्तरार्थः ॥ ५. १२१. एषामामो णं एषां द्वित्रिचतुराम् । दोण्णं । तिण्णं । चउण्णं । द्वित्वनिर्देशोऽत्र पादे शेषादेशयोर्द्वित्वनिषेधज्ञापकः । सैक्खणं रुक्खाणं ॥ ५.१२२. अदन्तवच्छेषः ॥ ८३॥ शेषः सुब्विधिरदन्तवत् । अग्गीहिं । दोहिं । णईहिंतो'। अग्गिस्स । वाउम्मि इत्यादि । ५. १२३. न ङिङस्योरेदातो अदन्तत्वातिदेशात् प्राप्तावनदन्तान स्याताम् । अग्गिम्मि । वाउम्मि । अग्गिदो। वाउदो । सावोत्वं भिस्सुपोरेत्वं च विशेषविधिना दीर्घेणैव व्याहतम् ॥ ५. १२४. पश्चादेभिस्सुपोः स्त्रियामाद्वा । भिस्सुपोः परयोः पञ्चादेरत आद्वा स्यात् स्त्रियाम् । पंचहिं, पंचाहिं । पंचसुं, पंचासु । तरुणीसुं इत्यादि ।। ५. १२५. षष् छअ स्यात् । छअ । छआ। छएहिं । छाणं ॥ ५. १२६. मिस्थत एत विभक्तिविपरिणामेन षष इति षष्ठयन्तमनुवर्तते । भिसि परे षषोऽत एत् स्यात् । छएहिं ॥ ५. १२७. छा भ्यसि भ्यसि परे षषश्छा स्यात् । छाहिंतो, छासुंतो ॥ 40 B रुक्खण which is not authorised by the Mss. 41 B णईहिन्तो. The Sü. 122 is preserved only in A among Mss. without comm. 42 From Sū. 123 upto this Mss. except A om.; A preserves mostly the Sūtras only. 43 0 मिस एतत् (-तो in G); TO भिस्य एतत् . 44 This line is lacking in UGIO. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy