________________
-५. १३३]
प्राकृतसर्वखम् ।
५. १२८.
त्रियां भिस्सुपोश्च स्यात् ॥ ८४ ॥ छेत्येव । चकारात् भ्यसि च । छाहिं बालाहिं । छासुं। छाहिंतो, छासुंतो ॥ ५. १२९. द्वित्वे बहुवचनम्
. द्वित्वे वाच्ये बहुवचनं स्यात् । प्राकृते द्विवचनं नास्त्येवेति भावः। दो माणुसा, द्वौ मानुषौ । उहे मित्तावरुणा ॥ ५. १३०.
षष्ठी तु चतुर्थ्याः चतुर्थ्याः स्थाने षष्ठी स्यात् । णमो हरिणो । साहा आग्गिस्स। सहा पिअराणं । बम्हणाणं देइ ॥ ५. १३१.
कचिम तादर्थे । तादर्थे विहितायाः चतुर्थ्याः षष्ठी न स्यात् |-- 'पाणाअ गओ भमरो लब्भइ दुक्खं गइंदेहुँ [ = पानाय गतो भ्रमरो लभते दुःखं गजेन्द्रेषु ] । 'सुहाअ रजं किर होइ रण्णो' [ = सुखाय राज्यं किल भवति राज्ञः ] इति मम विलासवतीसट्टके । क्वचिद्ग्रहणमबहुत्वार्थम् । रुक्खाणं वल्लीओ। जूवाणं दारुइं ॥ ५. १३२. बहुलमनुस्वारः स्याट्टाम्ङिभिसिंसुप्सु टा आम् डि भिस् इं सुप् इत्येतेषु अनुखारो बहुलं स्यात् । रुक्खणं रुक्षेण, अम्हाणं अम्हाण, अम्हं अम्हा, रुक्खाणं रुक्खाण, कईणं कईण, एत्थं, एत्थ, रुक्खें रुक्खे, रुक्खम्मि रुक्खम्मि, रुक्खेहिं रुक्खेहि, रुक्खाइं रुक्खाइ, वणाई वणाइ, अग्गीसुं अग्गीसु, इत्यादौ विकल्पः । दहिणा महुणा अग्गिणा अम्हो वो णे इत्यादौ न स्यात् ॥ ५. १३३.
विनिमयश्च सुपाम् । सुपां विनिमयः परिवर्तश्च बहुलं स्यात् । रत्तिं दिट्ठो सि, रात्रौ। अच्छीसुं. पिज्जर्सि ॥
___45 A गइंदे मुं; BA लब्भ which is wrong.
46 A. om. from मुहाअ up to this. . 47 UGIO om, the rules 127-133. Moreover the comm. of 133-134 are not faithfully recorded in Mss. UGIO om. from राति A गिजभि for पिज्जसि.
प्राकृत० ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org