SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ -५. १०५] प्राकृत सर्वखम् ५. ९३. तुज्झाणं तुम्हाणं वो तुम्हाँमा आमा सह एते चत्वारः स्युः ॥ ५.९४. डिना तुमम्मि न वा ॥ ७६ ॥ डिना सह तुमम्मि न वा स्यात् । तुमम्मि । पक्षे तइप्रभृतयः ।। ५. ९५. तुज्झतुम्ही सुपि स्याताम् सुपि परे । अत एत्वम् । तुज्झेसुं, तुम्हेसुं॥ शाकल्यस्यात इन्मते । शाकल्यस्य मते अनयोरत एत्वप्राप्तौ इत्स्यात् । तुझिसुं, तुम्हिसुं। एतत्तु न बहुसंमतम् ।। ५. ९७. सुनास्मदोऽहं अहअं अहम्मि अहमित्यमी ॥ ७७ ॥ अस्मद इत्यधिकारः । सुना सह अमी चत्वारः स्युः॥ ५. ९८. अम्मिरमा च अमा सह अस्मदोऽम्मिः स्यात् । चकारात् सुना च । अम्मि, अहं मां वा ॥ ५.९९. मि चेके खम्भ्यां सह मि च स्यात् इत्येके । मि, अहं मां वा ॥ ५.१००. ममं मं सुनेति निवृत्तम् । अमा सह ममं में इत्येतौ स्याताम् । ममं, मं, माम् ॥ . ५.१०१. अम्हे जसा सह स्यात् ॥ ५.१०२. शसा णे च। . चकारादम्हे च । णे, अम्हे, अस्मान् ॥ ५. १०३. टा मे ममाइ टया सह मे ममाइ स्याताम् ॥ ५.१०४. टाङिभ्यां समं मइ मए उभौ ।। ७८ ॥ स्याताम् । उभाविति क्रमशङ्कानिरासार्थम् । मइ, मए, मया मयि वा॥ ५. १०५. मिसा णे अम्ह अम्हाणं अम्हे अम्हेहिमित्यमी। पञ्च स्युः ॥ 31 U तम्भमा; IO वामा; G न्तमामा; A same as B. .32 The portion from अम्हे जसा (Su. 101) up to this is lacking in UGIO. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy