________________
१५८ मार्कण्डेयविरचितं
[१७. ५३ - १७. ५३. ङसिङस्भ्यां मज्झमहंमहाः त्रयः स्युः ॥ १७. ५४.
सुपाऽम्हासुमम्हसुमौ। अम्हासुं, अम्हसुं [ ठि१] ॥ १७. ५५. अनयोः पुनर्व्यसामोः प्राकृतवदूपमिष्यते कैश्चित् ।
अपरैस्तुम्हहिमम्हहिमिति, तुम्हह अम्हहेत्यन्ये ।।२०७॥ --'तुम्हह बालतालउ उहिउँ । तुम्हह पुण उज्जागरे लोअणु' ( = युष्मत् बालतारकः उत्थितः । युष्माकं पुनः उज्जागरे लोचनम् ) ॥ १७. ५६. प्रकृतिप्रत्ययसंधिोपविकारागमश्च वर्णानाम् ।
सुब्लुक् सुपां तिङ वा विपर्ययश्चात्र बहुलं स्युः ॥२८॥ प्रकृतिप्रत्यययोः संधिः प्राकृते निषिद्धः । सोऽत्र स्यादपि । यथा- लभइ लभे,"पढइ पढे, चलइ चले । एवं वर्णानां लोपो विकार आगमश्च, यथा पिङ्गले'गज्जउ मेह कि अंबर सामर
फुल्लउ णीव कि भम्मउ भम्भर । एकलि जीअ पराहिण अम्हहै
की लउ पाउस की लउ वम्मह ॥
89. B adds of within brackets after this word which Mss. do not authorise,
90 UIO 'प्राकृतप्राकृतवद् O 'प्रकृतिप्रकृतिवद. 91 UG अपटेः
92 U तुम्हहम् ; G तुम्हा हम् ; 10 तुम्भहिम् ; Mss. om. अम्हहिम् . Brightly supplies it within brackets.
93 B एट्रिउ; UIO एरडउ; G परडभ; all these bearing no sence, I have emended it as above suiting to the coniext. It probably refers to the speech of Brahman addressed to the gods when th latter approached the former seeking protection from fear of the demon Taraka. In reply, God Brahuan says, From amongst you sprang the child Tāraka, and how is it that your eyes are sleepless !
94 UG j. 95 B लडन्तइ, लडन्ते ; Mss. om.; the reading of B being obscure I have emended the text as above.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org