Book Title: Prakritsarvaswam
Author(s): Markandey, Krushnachandra Acharya
Publisher: Prakrit Text Society Ahmedabad
View full book text
________________
श्लोकबद्धः सूत्रपाठः ।
भ्यसि तुम्ह तुज्झ तुमेत्येषां रूपाण्यदन्तवच्च स्युः ।
तुह तुज्झ तुम्ह तुग्भ तु तव तुम च ङसा टया च ते दे स्तः । तुज्झाणं तुम्हाणं वो तुम्हामा ङिना तुमम्मि न वा ।। ७६ ।। तुज्झतुम्हाँ सुपि स्यातां शाकल्यस्यात इन्मते । सुनाऽस्मदोsहं अह अहम्मि अहमित्यमी ॥ ७७ ॥ अम्मिरमा च भिचैके ममं मं अम्हे जसा शसा णे च । टा मे ममाइ टाङभ्यां समं मइ मए उभौ । भिसा णे अम्ह अम्हाणं अम्हे अम्हेहिमित्यमी ॥ ७८ ॥ ङसिना ममादु मत्तो ममाहि ममादो मइतो स्युः । भ्यस्यम्हममौ स्यातामम्हत्तोऽहेहिमित्येके ।
मम मे मह मज्झङसाssमा णे अम्हाणमम्हमम्हो म्हाः ॥ ७९ ॥ हिना ममस्सिं ममम्मि स्यातामहेसुं मम्हिसुं । अम्हासुं स्युः सुपा स्वादौ द्वेदोस्ती सजरशसः ॥ ८० ॥ तिष्णि स्याद् द्वेस्तु दोदोण्णिदुवेवेण्णयस्तथा । पदे परे दुः समासे कुत्रचिद्दोश्च दृश्यते ॥ ८१ ॥ चतुरश्वत्तारो चत्तारा चत्तारि चत्तारे ।
अन्यत्र तु चदुरेषामोण्णमदन्तवच्छेषः ॥ ८२ ॥ न ङिङस्योरेदात पञ्चादेर्भिस्सुपोः स्त्रियामाद्वा ।
षष् छअ भिस्यत एच्छा भ्यसि स्त्रियां भिस्सुपोश्च स्यात् ॥ ८३ ॥ द्वित्वे बहुवचनं षष्ठी तु चतुर्थ्याः कचिन्न तादयै । बहुलमनुस्वारः स्याट्टाम्ङिमिसिसुप्सु विनिमयश्च सुपाम् । वीप्सायां पूर्वपदे भवेद्वितीयैकवचनं वा ॥ ८४॥ षष्ठः पादः । लडू भूतभाविनोर्वा स्याददन्तस्योभयं पदम् । परस्मैपदमन्येषां तेतिङोरेदितौ स्मृतौ ॥ ८५ ॥ एर्मिर्लटि मिङ इल्लुग्वा प्रायेणात एदिदातः स्युः । भूम्निन्ति हइत्था मोमुमा अतोऽन्ते तु वा प्रथमे ॥ ८६ ॥ यक ईअ इज इत्येतावस्तेः सिः सिङा मिङाऽम्हि म्हि । अम्ही म्होsम्ह मसा त्थ थताभ्यां भूत आसि आहेसि ॥ ८७ ॥ अकास्यकासमौ स्यातां स्थानेऽकार्षीदकार्षमोः । शतृशानयोर्न्तमाणौ लड्डर्थे वाऽत एव माणः स्यात् । ईच्च स्त्रियां भविष्यति हिः स्स च शतृशानयोर्लुग्वा ॥ ८८ ॥ स्सा होत्तमेभिङा स्सं हिस्सा हित्था तु मोमुमैः स्याताम् । एकवचनं च हित्था भवेत् कृञः प्रथममध्यमयोः ॥ ८९ ॥
Jain Education International
For Private & Personal Use Only
223
www.jainelibrary.org
Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424