Book Title: Prakritsarvaswam
Author(s): Markandey, Krushnachandra Acharya
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 395
________________ 224 प्राकृतसर्वस्वम् । काहं दाहं कृदामोः स्तः श्वादीनां सोच्छमादयः । अबिन्दवस्त्रिष्वपि ते स्सस्साहां लुक च हेस्तु वा ॥९॥ लिलोटोरेकस्मिनु सु मु स्युर्मध्यमे हिरेकाचः । अत उत्तरस्य लोपो नित्यं स्याद्भूमनि न्तु ह मो ॥९१॥ जोजाही च तिङा वा जज्जा लङ्लुङ्लङां चापि । मध्ये चैकाचो न जान्तिन्त्वो टि च कर्तरि यक् ॥१२॥ अस्मादिहिश्च भूते स्वीअः स्यात् हीअ एकाचः। प्रायेण वर्तमानेऽप्येतौ स्यातां पुरादियोगे च ॥ १३ ॥ णिङ आवे वा प्रायेणादेरातोऽत् क्वचिदवश्च । भावे कर्मणि चावे न स्यादावश्च कृति णकादौ च ॥ ९४॥ सप्तमः पादः। भवते.हुवौ स्यातां प्रादुष्प्रादेर्भवो भवेत् । क्ते हूः प्रकृतिरेव स्यात्प्रादुराविःसमुद्भवः ॥ ९५॥ प्राठ्ठप्पश्च त्वरस्तूरतुवरौ क्ते तुरो भवेत् । नुदो गोलो घोलघुम्मौ घूर्णेर्दूमस्तु दूयतेः। पाटेः फालस्तृपेस्थिप्पो ज्ञो जाण मुण इत्युभौ ॥९६ ॥ स्मरतेर्भरसुमरसुढा वेः सूरः सरश्च दी? वा। म्हर इत्येके प्रान्म्हम जल्पेर्जम्पः क्षियो झिज्झः ॥ ९७ ॥ हाकष्ठकः क्षुधेर्धक्को ग्रन्थेगुंथो गिरो गिलः। निरः पदेर्बलो माङो माणो वा ममवावपि ॥ ९८ ॥ व्युत्पद्यतेविढप्पस्तिडि भावीही भियः स्याताम् । णिङि भाअभिसौ म्लायो वा वाम मिला इत्येते ॥ ९९ ॥ जम्भेजभाअजंभाही प्रादेभ च दृश्यते। वष्टि जंभह जंभाहा इति वापि च.कश्चन ॥ १०॥ चिजश्विणः स्यादुदो वा श्रद्धाजः सहहो भवेत् । क्रीजः किणो वेस्तु वा स्याद् ध्मो धमः सोद उद्धुमा ॥ १०१॥ उद्धमाअ च केषांचिद् घ्र ओजिम्हेजिहावपि । ग्रसेर्घिसः स्थगरोत्थढक्कौ खुप्पभिसौ प्लुषेः ॥ १०२॥ सक्कसप्पी सृपेश्चच्छरंपरंभास्तु तक्षतेः। वाहवासाववाद्गाहिकास्योः सोवसुवौ स्वपेः ॥ १०३॥ समो गुपे वो वा स्यात् खुदखुम्मखुलाः क्षुदेः। वृषादीनामुपान्तस्थ ऋदरिः स्यादरोऽन्ततः ॥ १०४ ॥ शक्नोतेस्तरचअतीरा लह रोसाण पुस तु मृजे। क्षरतेझर ईरयतेः संप्राभ्यां सोल्लपेल्लौ स्तः ॥ १०५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424