Book Title: Prakritsarvaswam
Author(s): Markandey, Krushnachandra Acharya
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 393
________________ 222 प्राकृतसर्वस्वम् । सुतो च डसः स्सो हेरम्मी स्यातां सुपः सुं स्यात् । दी? जश्ङस्याम्सु भ्यसि वा डिङसौ विना सुप्येत् ॥ ६०॥ नैतावनामि कतिपञ्चायोरस्य क्वचिल्लोपः । इदुतोः शस् णो दीघौं ह्रस्वौ स्यातां ङसो वा स्यात् ॥ ६१॥ जस ओ वो अच्च प्राक् टा णा दीर्घः सुभिस्सुप्सु । न स्यात् क्वचित् स्त्रियां शसुदोताविदुतोश्च दीर्घः स्यात् ॥ ६२ ॥ जस वाऽमि हस्वः टाङसिङस्ङीनामिदेददातः स्युः। नातोऽदातावादीतो बहुलं सोनपुंसके बिन्दुः ॥ ६३ ॥ जश्शसोरिं प्राक् च दीर्घः स्यादक्ष्णोऽच्छीणि च क्वचित् । संबुद्धौ सावोत्वदीर्घबिन्दवो न स्युरात एत् ॥ ६४ ॥ न स्यात् कचिदीदुदम्बानां ह्रस्वः सुपि ऋदारः । पित्रादेरर उद्वा जश्शस्टाडस्ङसिवमातुः स्यात् ॥६५॥ आत्सौ सुपि मात्रादेर्ननान्दृयात्रोस्तु नित्यं स्यात् । सौ राज्ञोऽतश्च तथा णो जश्शस्ङसिङसां तु स्यात् ।। ६६ ॥ टा णा द्विर्वा जस्य च लोपः स्यान्णोरपीत्थमिच्छन्ति । अद्वित्व इज्जश्शसोर्णो विधावाच्चाप्यदन्तता ॥ ६७ ॥ संबुद्धौ सोस्तु बिन्दुर्वा भवद्भगवतोः सदा । आत्मादीनामाणोऽनित्वद्वित्वं च राजवत्सर्वम् ॥ ६८।। सर्वनाम्नो जसः पुंस्येद् डेः स्सिम्मित्थाः स्युरस्त्रियाम् । किंयत्तदेतदिदमां ट इणा वाऽऽम एसिं स्यात् ॥ ६९ ॥ किंयत्तद्भयो डस आसः स्यादीप्रत्यये स्सा से। त्रिषु डेहिं प्राक् पुंवच्चाऽऽला आहे इआ दार्थे ॥ ७॥ सवैकान्येभ्यश्च ङसेी त्तो प्राङ् न दीर्घश्च । इदमो दस्य च लुक्स्यादो च तदस्तो च सह डसा से स्यात् ॥ ७१॥ आमा ण सिं स्यातामम्टाभिसि णः किमः कः स्यात् । इदम इमः स्यादः स्सिंस्सयोर्न वा दस्य हो डिना न त्थः। कीबे स्वम्भ्यामिदमिणमिणमों सममेणमेतदोम्टाभ्याम् ॥ ७२ ॥ तो पञ्चम्यास्तलुक् तोत्थे सावलीबे तदश्च सः । अदसो मुः सुना वाह युष्मदस्तुं तुमं तथा ॥ ७३ ॥ तं चामा स्यात्तुज्झे तुम्हे तु जसा शसा वो च । टाङिभ्यां तइ तुमए तए तुमे तुमइ टा तुमाइ भवेत् ॥ ७४ ॥ तुज्झेहिं तुम्हेहिं भिसा तु ङसिना तुमा तुमादो च। तत्तो तुमादु च तुमाहि तइत्तो चेति षट् प्रोक्ताः ॥ ७५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424