Book Title: Prakritsarvaswam
Author(s): Markandey, Krushnachandra Acharya
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 405
________________ 234 प्राकृतसर्वस्वम् । ८. गर्दभादिः गर्दभसंमदौं विच्छर्दिविती कपर्दविच्छदौं ॥ 3. 30 गृहीतादिः -- गृहीतव्रीडितालीकद्वितीयकतृतीयकम् । गभीरानीतपानीयकरीषादिरयं गणः ॥ 1. 21 १०. तन्व्यादिः - तन्वी लघ्वी मृद्वी पट्वी साध्वी च गुर्वी च । पूर्वी च बह्वयशिश्वी पृथ्वी चेत्यादयः प्रोक्ताः ॥ 3. 94 ११. तुण्डादिः तुण्डकुहिमताम्बूलमुक्तापुष्करपुस्तकम् । तथा लुब्धककुद्दालकुम्भीकुन्तलमुद्गराः ॥ 1. 24 १२. तूर्यादिः तूर्यपर्यन्तसौन्दर्यशौटीर्याश्चर्यधैर्यकम् ॥ 3. 21 १३. दैत्यादिः - दैत्यवैदेहवैदेशवैशम्पायनकैतवम् । स्वैरवैशाखचैत्यादिरेष दैत्यादिको गणः ॥ 1. 43 १४. देवादिः दैवं भैरवकैरवचैत्राः कैलासवैरजैत्राद्याः ॥ 1. 44 १५. धूर्तादिः धूर्तिकीर्तिसंवर्तिवार्ताकार्तिकमूर्तयः । कर्तरीकीर्तनावर्तिवर्तमानमुहूर्तकाः । निर्वोद्वर्त्यमूर्ताश्च कर्तृभर्तृमुखास्तथा ॥ 3. 27 १६. नीडादिः - नीडव्याहृतमण्डूकस्रोतांसि प्रेमयौवने । त्रैलोक्यस्थूलतैलर्जुस्थूणार्थस्थाणुमुख्यकाः ॥ 3. 71 १७. पद्मादिः - - पद्मघस्मरकाश्मीरवेश्मसद्माद्मरादयः ॥ 3. 94 १८. परुषादिः - परुषं परिघः परिखा परिधिः पनसश्च परुषादिः ॥ 2. 36 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424