Book Title: Prakritsarvaswam
Author(s): Markandey, Krushnachandra Acharya
Publisher: Prakrit Text Society Ahmedabad
View full book text
________________
श्लोकबद्धः सूत्रपाठः ।
225 खाधौ च खादिधाब्योरातोऽद्वा नित्यमन्त्यन्त्योः । स्युः पुंछलुंछपुट्टाः प्रोन्छेविलभस्तु खेदयतेः ॥ १०६॥ तुडतोडतुट्टखुट्टास्तुडतेस्तवथुअथुवाः स्तोतेः । छिदिभिद्योरन्तो न्दो ओ भुजियुज्योर्निमिश्च नियुजः स्यात् ॥ १०७ ॥ रुधो म्भन्धी क्वथेढेः स्याद्वेष्टतेश्च ल्ल उत्समोः। मृदो डुलौ शदिपतो? वृधो ड्डः कृषेर्न वाः । ज्झो बुद्धयादेः कृतेष्टुच्चो व्रजिनृत्यो रुदो व्ववौ ॥ १०८॥ जश्वोद्विजेईनिखनोर्मों वा रुष्यादिषूद्दीर्घः । शकिलग्योर्द्विः शम्यादीनां वा मीलतेः प्रादेः ॥ १०९ ॥ हुश्रुजिलधूभ्यो णः पूर्वो ह्रस्वश्च हुअहुवौ च हुवः। क्त्वादौ श्रुवो वा जअश्च जेलुनातेरुदो लुवः ॥ ११० ॥ क्त्वादी लवो वा धजो धुअधुवौ क्ते पुनर्नते। यको व्वो वा ग्रहेर्गेण्हहिंदी क्वादिषु घे न वा ॥ १११॥ वुडुखुप्पो मजतेः स्याद् रंधो राधयतेः स्मृतः । एवमितरेऽपि वेद्याः शेषाणां स्थाददन्तत्वम् ॥ ११२ ॥ अङ्ङादेशा बहुलं रेहो वा राजतेस्त्यजश्छड्डः । पुलनिअनिअच्छजोवअवक्खपुलोअपुलआ दृशेः सप्त ॥ ११३ ॥ दंसो णिङि आयो यो लोपो बिन्दुच्चादेः स्यात् । वेर्घटतेविंछ उदा णिडयोग्घो विचरतेाणः ॥ ११४ ॥ . कृजः कुणः स्यात् का नित्यं तिङि भूतभविष्यतोः । क्वादौ च घोट्टः पिवतेरस्तेरच्छो लसो लहसः ।। ११५॥ नेः सहतेः सुढोऽपेनौ भल्लः स्यादृतेरुदोल्लहः । पर्यस्यतेस्तु पल्लट्ट खुज पल्लस्थ इत्येते ॥ ११६ ॥ चोरेस्थणिल्ल उद्दाहेरोग्गाहो लुटेर्लोट्टः । गुंजोल्लपण्णाडपरिहट्टा विलुलतेर्मताः ॥ ११७ ॥ खिदेर्विसूर खौनातेः खउरो लडतेर्मुरः । लालप्पलालंपलालब्भलालंभा विना लपेः । क्रुधेर्जूरः कथेः साह ओग्गहः स्यात्प्रतीच्छतेः ॥ ११८ ॥ क्वण ओंगणः क्रमेवोलाइंचौ रप्प अप्पण्णः । अहिसाअश्वाङा रुह उल्लूढवलग्गचुंपाः स्युः ॥ ११९॥ भ्रमतेढ़ेदुल्लः स्यान् णुमज शीङः शुषेस्तु वसुआः । आगमआहम्माजत्थौ छादेर्नूमझंपौ स्तः ॥ १६० ॥ पिअरंजवेमपरिरंजा भओरुनदेोकः ।
फंसालुंगौ स्पृशतेरुपगृहेरावासः स्यात् ॥ १२१ ॥ प्राकृत. १५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424