________________
श्लोकबद्धः सूत्रपाठः ।
भ्यसि तुम्ह तुज्झ तुमेत्येषां रूपाण्यदन्तवच्च स्युः ।
तुह तुज्झ तुम्ह तुग्भ तु तव तुम च ङसा टया च ते दे स्तः । तुज्झाणं तुम्हाणं वो तुम्हामा ङिना तुमम्मि न वा ।। ७६ ।। तुज्झतुम्हाँ सुपि स्यातां शाकल्यस्यात इन्मते । सुनाऽस्मदोsहं अह अहम्मि अहमित्यमी ॥ ७७ ॥ अम्मिरमा च भिचैके ममं मं अम्हे जसा शसा णे च । टा मे ममाइ टाङभ्यां समं मइ मए उभौ । भिसा णे अम्ह अम्हाणं अम्हे अम्हेहिमित्यमी ॥ ७८ ॥ ङसिना ममादु मत्तो ममाहि ममादो मइतो स्युः । भ्यस्यम्हममौ स्यातामम्हत्तोऽहेहिमित्येके ।
मम मे मह मज्झङसाssमा णे अम्हाणमम्हमम्हो म्हाः ॥ ७९ ॥ हिना ममस्सिं ममम्मि स्यातामहेसुं मम्हिसुं । अम्हासुं स्युः सुपा स्वादौ द्वेदोस्ती सजरशसः ॥ ८० ॥ तिष्णि स्याद् द्वेस्तु दोदोण्णिदुवेवेण्णयस्तथा । पदे परे दुः समासे कुत्रचिद्दोश्च दृश्यते ॥ ८१ ॥ चतुरश्वत्तारो चत्तारा चत्तारि चत्तारे ।
अन्यत्र तु चदुरेषामोण्णमदन्तवच्छेषः ॥ ८२ ॥ न ङिङस्योरेदात पञ्चादेर्भिस्सुपोः स्त्रियामाद्वा ।
षष् छअ भिस्यत एच्छा भ्यसि स्त्रियां भिस्सुपोश्च स्यात् ॥ ८३ ॥ द्वित्वे बहुवचनं षष्ठी तु चतुर्थ्याः कचिन्न तादयै । बहुलमनुस्वारः स्याट्टाम्ङिमिसिसुप्सु विनिमयश्च सुपाम् । वीप्सायां पूर्वपदे भवेद्वितीयैकवचनं वा ॥ ८४॥ षष्ठः पादः । लडू भूतभाविनोर्वा स्याददन्तस्योभयं पदम् । परस्मैपदमन्येषां तेतिङोरेदितौ स्मृतौ ॥ ८५ ॥ एर्मिर्लटि मिङ इल्लुग्वा प्रायेणात एदिदातः स्युः । भूम्निन्ति हइत्था मोमुमा अतोऽन्ते तु वा प्रथमे ॥ ८६ ॥ यक ईअ इज इत्येतावस्तेः सिः सिङा मिङाऽम्हि म्हि । अम्ही म्होsम्ह मसा त्थ थताभ्यां भूत आसि आहेसि ॥ ८७ ॥ अकास्यकासमौ स्यातां स्थानेऽकार्षीदकार्षमोः । शतृशानयोर्न्तमाणौ लड्डर्थे वाऽत एव माणः स्यात् । ईच्च स्त्रियां भविष्यति हिः स्स च शतृशानयोर्लुग्वा ॥ ८८ ॥ स्सा होत्तमेभिङा स्सं हिस्सा हित्था तु मोमुमैः स्याताम् । एकवचनं च हित्था भवेत् कृञः प्रथममध्यमयोः ॥ ८९ ॥
Jain Education International
For Private & Personal Use Only
223
www.jainelibrary.org