________________
१४२ मार्कण्डेयविरचितं
[१४. ८ - १४. ८. क्त्व इअः स्यात् नान्ये । ' अलले कुक्कुलं गेण्हि आअच्छ [ = अररे कुक्कुरं गृहीत्वा आगच्छ ] ॥ १४.९.
इह प्रायो ग्राम्यशब्दार्थपार्थवम् ।। १८७।। इह चाण्डाल्यां ग्राम्याणां शब्दानामर्थानां पार्थवं प्राचुर्य प्रयोज्यम् । यथा'अय्ज मए मशाणे हिंडतेण महंते कण्णउरखंडके लैद्धे, तं हटे विक्किणिअ मई किणिअ पेटें पूलइश्शं' [ = अद्य मया श्मशाने भ्रमता महत् कर्णपूरखण्डं लब्धम् , तत् हट्टे विक्रीय मद्यं क्रीत्वा उदरं पूरयिष्यामि । .. अत्रापि सुब्लोपविभक्तिव्यत्ययादयः पूर्ववदेव ॥
इति श्रीमार्कण्डेयकवीन्द्रकृतौ प्राकृतसर्वस्वे विभाषाविवेचने
चाण्डाल्यनुशासनं चतुर्दशः पादः ॥ १४ ॥
10 G दुक्कुलं ; IO दुकुलं. 11 गेप्पि ; TO चे पिअ. 12 UG 3713473: 10; 3113453 B 3713420; em. after 10; cf. PS. X11,7.
13 Mss, कग्गउ; B brackets कणअ after the word given as कण्णउ The word कण्णउ seems to be a misreading of the actual word कण्णउर. hence em. 14. Mss. लदि.
15 B हश्के ; IO हश्शे ; G simply ह ; em. is mine as the other readings give no sense.
16 B मद्धं UIO मई ;G om. this sent. as well as the following word. Em. according to UIO.
17 This sent. is given as it is in B. The portion update is mysteriously confused with the line sa leo of the Pada XIII which then continues.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org