Book Title: Prakritsarvaswam
Author(s): Markandey, Krushnachandra Acharya
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 324
________________ - १७. २२] प्राकृतसर्वस्वम् । १५३ १७. १६. इं नपुंसके ॥ १९८॥ दीर्घो वा नपुंसके जश्शसोरिं स्यात् । प्राग्दी| वा । वणाई वणइं,। महूई, महुई । महाराष्ट्रीसिद्धस्य दीर्घस्य विकल्पार्थमिदम् ॥ १७. १७. त्रिष्वे टैं: त्रिषु टः स्थाने एं स्यात् । वणएं । रुक्खएं । बालाएं । अग्गिएं। वहूएं । अदन्तस्य संधिरपि दृश्यते । रुक्खें । वणें ॥ १७. १८. हिं भिङिसुपाम् त्रिष्वेषां हिं स्यात् । पुरिसहिं, वणहिं, वहूहिं, कदु तिहुँ वा ॥ १७. १९. उसेस्तु हे हो च । ङसेः स्थाने हे हो च स्याताम् । रुक्खहे पडिदु पत्तु । रुक्खहो । अग्गिहे, अग्गिहो । बालहि, बालाहो । चकारात् पक्षे महाराष्ट्रीवत् शौरसेनीवच्च वा ॥ १७, २०. स्याताम् । रुक्खहं । वणहं । बालाहं । अग्गिहं । एवं हुं च ॥ १७. २१. [हे हो सु च उसः स्युः । रुक्खहे, वणहे, बालाहे, अग्गिहे । एवं हो सु च । चकारात् रुक्खस्स इत्यादि च । हं हुं चात्र केचित् । तेन रुक्खहं रुक्खहुं इत्यादि ॥ १७. २२. हं हुं स्यातां चामः ॥ १९९ ।। रुक्खहं, वणहं, बालाहं, अग्गिहं । एवं हुं च ] । चकारात् रुक्खाणं 37 Mss. om. 38 TO intermix both Sus. 17 and 19 reading त्रिषु टः स्थाने हे हो च स्यायाम् । रुक्खहे etc. thus omitting a considerable part of the eomm. on Sü. 17 and Sū. 18 altogether. This is purely through oversight. 39 B puts an asterisk before this sent. 40 UG चदु. 41 U क in place oi वा. 42 UIO हुं. 43 G अपि. 44 The bracketed portion is lacking in Mss. as well as in B They have been supplied by me after compsring the text of PK, of Rt and PA, of Pu. But it is after all mere guess-work. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424