________________
- १७. २२] प्राकृतसर्वस्वम् ।
१५३ १७. १६.
इं नपुंसके ॥ १९८॥ दीर्घो वा नपुंसके जश्शसोरिं स्यात् । प्राग्दी| वा । वणाई वणइं,। महूई, महुई । महाराष्ट्रीसिद्धस्य दीर्घस्य विकल्पार्थमिदम् ॥ १७. १७.
त्रिष्वे टैं: त्रिषु टः स्थाने एं स्यात् । वणएं । रुक्खएं । बालाएं । अग्गिएं। वहूएं । अदन्तस्य संधिरपि दृश्यते । रुक्खें । वणें ॥ १७. १८.
हिं भिङिसुपाम् त्रिष्वेषां हिं स्यात् । पुरिसहिं, वणहिं, वहूहिं, कदु तिहुँ वा ॥ १७. १९.
उसेस्तु हे हो च । ङसेः स्थाने हे हो च स्याताम् । रुक्खहे पडिदु पत्तु । रुक्खहो । अग्गिहे, अग्गिहो । बालहि, बालाहो । चकारात् पक्षे महाराष्ट्रीवत् शौरसेनीवच्च वा ॥ १७, २०. स्याताम् । रुक्खहं । वणहं । बालाहं । अग्गिहं । एवं हुं च ॥ १७. २१. [हे हो सु च उसः स्युः । रुक्खहे, वणहे, बालाहे, अग्गिहे । एवं हो सु च । चकारात् रुक्खस्स इत्यादि च । हं हुं चात्र केचित् । तेन रुक्खहं रुक्खहुं इत्यादि ॥ १७. २२.
हं हुं स्यातां चामः ॥ १९९ ।। रुक्खहं, वणहं, बालाहं, अग्गिहं । एवं हुं च ] । चकारात् रुक्खाणं
37 Mss. om.
38 TO intermix both Sus. 17 and 19 reading त्रिषु टः स्थाने हे हो च स्यायाम् । रुक्खहे etc. thus omitting a considerable part of the eomm. on Sü. 17 and Sū. 18 altogether. This is purely through oversight.
39 B puts an asterisk before this sent. 40 UG चदु.
41 U क in place oi वा. 42 UIO हुं.
43 G अपि. 44 The bracketed portion is lacking in Mss. as well as in B They have been supplied by me after compsring the text of PK, of Rt and PA, of Pu. But it is after all mere guess-work.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org