SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयविरचितं [१७. २३ -- इत्यादि च ॥ १७. २३. उरे च स्यात् रुक्खए, वर्णएँ । संधौ रुक्खे वणे । बालाए । अग्गिए । चकारात् रुक्खहिं. इत्यादि ॥ १७. २४. इदुझ्या ट एणश्च इदुद्भयामुत्तरस्य ट एणः स्यात् । अग्गिएण । वाउएण । दहिएण । महुएणं । चकारात् अग्गिए वाउए इत्यादि च । स्त्रियां वक्ष्यमाणत्वात् पुंक्लीबयोरेवायं विधिः। १७. २५. . एहिं च वा भिसः । इदुद्भयां भिस एहिं च वा स्यात् । अग्गिए हिं, वाउएं हिं । दहिएहिं । महुएहिं, पक्षे अग्गिएहिं इत्यादि । १७. २६. स्त्रियां च ए च स्यात् । बुद्धिए । घेणुए । णईए । वहूए । चकारादनिदुद्भयां च । बालाए ॥ १७. २७. संबुद्धौ सौ हे च स्त्रियामित्येव । बालाहे । णईहे । चकारान्महाराष्ट्रीवच्च ॥ १.. २८. त्रिषु हो जैसः ॥ २००॥ त्रिषु जसो हो स्यात् । रुक्खहो । वणहो । णईहो ॥ १७. २९. अतः प्राकृतवद्रूपं टाभिस्ङस्डिधु वेष्यते । अतः अदन्तस्य । रुक्खणं वणेणं । रुक्खेहिं वणेहिं । पक्षे रुक्खहिं वणहिं इत्यादि ।। 45 This line is the remnant of the presumed missing Sū. 22 preserved by Mss. and B. The line iu mediaśely preceding it may be compared with the last line of Sū. 20 which is identiacal and testifies. to the apparent oversight of the scribe. 46 Mss. om. the Sū. only. 47 UG om. ; o om. : UG add anusvara also in the last two exs. 48 UIO सिद्धौ ; G सिद्धो. 49 UI एषु ; G om.; ० आषु. 50 - O om. 51 UG om. 52 G हे , so also in ex. 53 UGO insert न here ; I म. 54 G om. 55 Mss. के.. 56 Mss. का. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy