________________
- ७. ९५]
प्राकृतसर्वस्वम् । ७. ९५. यको वो वा एषां यकः स्थाने व्वो वा स्यात् । हुव्वइ । सुव्वइ । जिव्वइ । धुव्वइ । लुव्वइ । अनभिधानादत्र णागमादयो न स्युः । पक्षे हुणिज्जइ, सुणिज्जइ इत्यादयः॥
अहेर्गेण्हहिन्दी स्याताम् । गेण्हइ, हिन्दइ ॥ ७. ९७.
__ क्त्वादिषु घे न वा ॥ ११३ ॥ क्वादिषु ग्रहेर्धे न वा स्यात् । घेऊण । घेउं । घेअव्वं । पक्षे गेण्हिऊण, हिंडिऊण ॥ ७. ९८. बुड्खुप्पो मजतेः स्यात् बुड्डइ, खुप्पइ ॥ ७. ९९.
रन्धो राधयतेः स्मृतः। रंधड़ ॥ ७. १००. एवमितरेऽपि वेद्याः इतरे धात्वादेशाः । धावु धोअई, अपक्रमयति खुडुक्कई", आभाषते अप्पाहइ । स्वदते चक्खइ । उत्तंभयति उत्तंघइ । छादयति आक्रामयति । झंपई, इत्यादयो यथादर्शनम् । केचिदादेशाः क्वचित् कृति न भवन्ति । यथाभावओ, कारओ, कों, करणिज्जं इत्यादयः ॥
44 B हिन्दौ, ex. हिन्दर; U हिनै, ex. हिन्वइ ; IO गण्वहित्वौ, ex. गेवर हिन्वइ, G हिन्वो, ex. हिव्वइ. A retains the reading of B which seems to be correct. Msg. often confuse 7 with ca or -4 which is due to the way of writing in Oriya script by the scribes. Dr. Ghosh has uunecessarily emended the rule of Pu. VIII, 8 to ग्रहेण्हहिण्णौ, in spite of the reading of Ms हिन्दी in place of हिण्णौ . See PK P. 161, footnote 8.
45 B हिन्दऊण; G हिंन्दिउण; U हिन्दिउण; IG गेण्विउण, हिन्विउण.
46 G स्याताम् , but this reading, if accepted, would give rise to the violation of metrical discipline.
47 G धन्वो धूअहः UIO घव्वू धो. 48 U अप० खडु०, A अपक्रमति, I उपक्रम इति; ० उपुत्रमइति. 49 UIO चम्प G च्छम्भइति, Aom.
50 G कापि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org