Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| तत्र स्वर्णरत्नविनिर्मिते सूर्याजाभिविष्टरे सूर्यातिशायिकांतिमान सूर्याजाविधानो निजरोत्तमः. च- । चरित्रं तुःसहस्रसामानिकदवैश्चतुःसहस्रपरिवारोपेतचतुर्महिषानिर्बाह्यान्यंतरमध्यनेदत्रिसभास्थानकाझाधी नदेवदेवीगणैः सप्तानोकपत्युपेतनिजात्मरक्षाकषोमशसहस्रसुरैः परिवारितः स सूर्याजदेवो निर्जरनि कराहतविविधवाजित्रदिव्यध्वा नबंधुरमप्सरःप्रकरविधीयमानमनोहरसंगीतोपेतनाटकं प्रेदयन् दिव्या चरणसहस्त्रालंकृतदेहभागो दिव्यगोगान भुनक्तिस्म. अथैकदा स सूर्यानदेवः सन्नास्थो भवस्थावधिबोधेन तिर्थ ग्लोकं समीदयन् जंबूद पं पश्यतिस्म. तत्रामलकल्पोपांतस्थाम्रशालवने समवसृतं न गवंत श्रीवर्धमानजिनेश्वरं दृष्ट्वा जातोऽसौ प्रमोदजरमेदुरांतःकरणः, विमुच्य च निजसिंहासनं स. मुत्थाय विहितोत्तरासंगः श्रीवीरमन्मुखं सप्ताष्टांहिमितां वृमि गत्वा त्रियोगसमन्वितः संकुचितवामजानु तलन्यस्तदक्षिणजानुः ललाटपट्टकृतांजलिपुटोऽसौ पंचांगैः प्रतुं प्रणनाम. एवं वारत्रयं न मस्कृत्य च जिनं स्ववानुजावयोगेन कृतमुक्ताशक्तिमतः स एवं चैत्यवंदनमुबचार.-सिघार्थपुत्रं विशलोद्भवं च । मुक्तं जरामृत्युविनावसंगैः ॥ सुसंयमध्यानसुरक्तचित्तं । नमाम्यहं श्रीजिनवर्धमानं | ॥१॥ भावारिमातंगदलहिपारि । सुदर्शनशाननिधानपुजं । लोकत्रयोद्भासननारकरं च । नमा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 147