Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी चरित्रं
जनाः समस्ता । नवाब्धिमध्ये प्रथिला गवति ॥ १५ ।। ब्रमन् नवाब्धी विविधबिंधु-सत्संगमो । ऽनुत्सहमा तदंतः । तथापि धर्मे न करोति यत्नं । जीवो हि मूढः खलु मुह्यते च ॥१६॥ त्यक्त्वा प्रमादं जिनधर्मसंगं । कुर्वन्नजसं जववारणाय ॥ सौजाग्यविद्याजरकीर्तिलक्ष्मी-माप्नोति जीवः खबु मोदवासं ।। १७ ।। यतः--धर्माऊन्म कुने शरीरपटुता सौभाग्यमायुर्वलं । धर्मेणव भवंति निर्मल यशोविद्यार्थसंपत्तयः ॥ कांताराच नयाच शीघमिह हि धर्मः परित्रायते । धर्मः सम्यगुपासितो हि
विनां स्वर्गापवर्गप्रदः ॥ १७ ॥ एवं धर्मोपदेशं दत्वा श्रीझातनदने जगवति वितरे प्रबुझाः के. चिनव्याः सम्यक्त्वं, केचिद्देशविरति केचिच्च सर्वविरनि जग्रहः. श्रुतनिबिडघनगर्जनाप्तोलासा मयूरा श्व जिनगभौरदेशनाधनि निशम्यामंदानंदसंदोहप्रफुबहृदया नृपादयो जना निजजन्मानि सफलानि मन्यमानाः, संसारापारपारावारोत्तीर्णा श्व जिनपादारविंदप्रवहणयोगतः, परिवारयुता निज निजं स्थानंप्रति जग्मुः. सुरासुरपरिवारगोतमादिवाचं यमेंऽसंसेवितरणयगलो नगवान वर्धमानो. ऽपि तत्रोद्याने सुखं तस्थौ.
श्तश्च सौधर्मदेवलोके सूर्याजाभिधविमाने सुधर्मानो विशालः सनामंम्पो वर्तते. वसति च।
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 147