Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी || मृत्युं । घ्राणेन भृंगा वरगंधरक्ताः ॥ नेत्रैः पतंगाः श्रवणैर्मृगाश्च । बंधादिकं दुःखमवाप्नुवंति ॥ ६ ॥ चरित्रं प्रत्येकमेवं स्वसुखप्रसंगैः । प्राणदयं दुर्धरदुःखमेति ॥ सत्वाश्च पंचादसुखप्रसक्ता । अधोगतिं यांति कुलापवादं || 9 || जिनोक्तदृष्टांतदशस्वरूपं । संप्राप्य दुर्लभ्यनरावतारं ॥ क्षेत्रार्यवंशोत्तम देहरूप - दीर्घायुषां योगमवाप्य पुण्यैः ॥ ८ ॥ वाचंयमानां परमां च सेवां । स्याद्वादपदान्विततत्वं ॥ स म्यक्त्वहेतुं शिवशंवलं च । धर्मप्रयत्नं न करोति मूढः || ५ || युग्मं ॥ मर्त्यो जरामृत्युगदादिकानां | विश्वास मालव्य कथं प्रसुप्तः । प्रमादनियां च विहाय सारं । देशांतरं गछतु शैवमित्रुः ॥ १० ॥ कलत्रवित्तार्जक बंधुसंग - विचित्रपंचासुखानि सर्वे || पश्यंति नित्यत्वतया दहात्र | पद्मांबु मुक्ता फलसन्निनि ॥ ११ ॥ नरोग्रवीर्यान्विननारीरक्ते । बीभत्सरौद्रेऽशुचिगर्नवासे || उद्देगचाजोऽशुचिकर्दमे च । दुःकर्मयोगेन वसंत्यनेके || १२ || कर्माष्टपाशैर्भवपत्तने च । वद्या जनाः खेदयुनाश्च सर्वे || दुःखोग्रसंघातमवाप्नुवंति । तत्त्राणकस्तत्र न कोऽपि लोके ।। १३ ।। दुर्व्याधिसक्ताः स •मार्गनष्टा । दुःकर्मयोगैर्जवकानने च ॥ जीवा वराकाश्च परिभ्रमति । न कोऽपि तेषां हि शरण्य तुल्यः || १४ || कांता च माता जननी कलत्रं । पिताकः सोऽपि पिता तथैव || कर्मप्रणुन्ना हि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 147