Book Title: Panchsangrah
Author(s): Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 744
________________ तीर्थकर सुरनरायुर्भिः सहासंय २ ० ५८ ५६ ५६ ६२ ६४ ६४ ६० ९२ ९२ सूक्ष्मादिषु - १११ ११ o ३७ ० ५६ ६४ ३२ ० ५६ ६४ ६२ Jain Education International १० ४३ ७१ ३० ५६ ६४ ३२ देशे सू० १६ १७ कर्मस्तवाण्यः तृतीयः संग्रहः १०३ १३१ ६७ ५३ ཅ་ ६ ६३. प्रमसे आहारकद्विकेन सहाप्रमणे अपूर्वे सप्तसु भागेषु ६१ ८६ ५.७ ८५ ४ २६ अभिवृत्ती पञ्चसु भागेषु ६४ १२२ О 9 9 ११६ ११६ ११६ १४७ १४७ १४७ मिध्यात्वं पण्डवेय श्वभ्रायुर्नरकइयम् चतस्रो जातयश्चाचाः सूक्ष्मं साधारणातपी ॥१३॥ अपर्यासमसंप्राप्तं स्थावरं हुण्डमेव च पोडशेति च मिध्यात्वे विद्यन्ते हि बन्धतः ॥ १४ ॥ त्यानगृद्वयं तिर्यगायुराचा कपायकाः । तिर्यग्वधमनादेगं खीनीचोद्योतदुःस्वराः ॥१५॥ संस्थानस्याथ संहत्यातुके तु मध्यमे । दुर्भगासन्नभोरीती सासने पचविंशतिः ॥१६॥ द्वितीयमथ कोपादिचतुष्कं चादिसंहतिः । नरायुर्नृद्वयौदार्यद्वये च दश निर्वते ॥ १७ ॥ कपायाणां चतुष्कं च तृतीयं देशसंयते । आसातमरतिः शोकास्थिरे नाशुभमेव च ॥१८॥ अवशः पद्प्रमत्ताख्ये देवायुश्चाप्रमत्तके । अपूर्वप्रथमे मागे ह े निद्राप्रचले ततः ||१३|| पठे सकार्मणं तेजः पञ्चाचममरद्वयम् । स्थिरं प्रथमसंस्थानं शुभं वैकिविकद्वयम् ॥ २० ॥ श्रसाधगुरुलादिवर्णादिकचतुष्टयम् । सुभगं सुखरादेये निर्माणं सम्मभोगतिः ॥२१॥ आहारकद्वयं तीर्थंकरं त्रिंशदिमास्ततः । हास्यं रतिजुगुप्साभीः क्षणेऽपूर्वस्य चान्तिमे ॥ २२॥ इत्पूर्वे २|३०|४| क्रमान्वेदाला पञ्चांशेध्वनिवृत्तिके सूक्ष्मेऽप्युद्धं यश तुष्कं ज्ञान विघ्नयः ॥ २३ ॥ दशैवं पोडशास्माच्च शान्तक्षीणी विहाय च । सयोगे सातमेकं तु बन्धः सान्तोऽप्यनन्तकः ||२४|| अनिवृत्ती ५ सूचमे १६ सयोगे १ उदेति मिश्र मिश्र सम्यक्त्वं तु चतुवंतः । आहारकं प्रमत्तास्ये तीर्थकृत्केवलिद्वये ||२५|| पाके श्वभ्रानुपूर्वी न सासने श्वभ्रगो न सः । मिश्र सर्वानुपूर्व्यो न येनासौ म्रियते न हि ॥ २६ ॥ उदयाचान्ति विच्छेदं पञ्च प्रकृतयो नय एका सप्तदशाष्टी द पञ्चैव च यथाक्रमम् ||२७|| उ० क्षी० स० १ १ अ० चतस्रः पट तथा पट्कमेका द्व े पोडशापि च अपयोगजिनान्तेषु त्रिंशच्च द्वादशापि च ||२८|| (युग्मम् ।) इत्युदये सर्वाः १२२ : १२० १४८ 9 तिथं नरसुरानुपूर्वीभिर्विना सम्यग्मिथ्यात्वेन च सह मिश्र 100 १०० २२ ४८ १. नियगजिनान्तेषु चतुर्दशसु गुणस्थानेषु इति ज्ञेयम् । ६७७ For Private & Personal Use Only १ १ १ १ २२ १ २१ २० १६ १८ ६८ ६६ १०० १०१ १०२ १२६ १२७ १२८ १२६ १३० एताः सम्यक्त्व सम्यग्मिथ्यात्वाऽऽहारकद्वय हीना मिथ्यादृष्टौ ११७ नरकानुपूर्वी विना सासने ५ ३१ चतसृभिरानुपूर्वीभिः सम्यक्त्वेन www.jainelibrary.org

Loading...

Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872