SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ तीर्थकर सुरनरायुर्भिः सहासंय २ ० ५८ ५६ ५६ ६२ ६४ ६४ ६० ९२ ९२ सूक्ष्मादिषु - १११ ११ o ३७ ० ५६ ६४ ३२ ० ५६ ६४ ६२ Jain Education International १० ४३ ७१ ३० ५६ ६४ ३२ देशे सू० १६ १७ कर्मस्तवाण्यः तृतीयः संग्रहः १०३ १३१ ६७ ५३ ཅ་ ६ ६३. प्रमसे आहारकद्विकेन सहाप्रमणे अपूर्वे सप्तसु भागेषु ६१ ८६ ५.७ ८५ ४ २६ अभिवृत्ती पञ्चसु भागेषु ६४ १२२ О 9 9 ११६ ११६ ११६ १४७ १४७ १४७ मिध्यात्वं पण्डवेय श्वभ्रायुर्नरकइयम् चतस्रो जातयश्चाचाः सूक्ष्मं साधारणातपी ॥१३॥ अपर्यासमसंप्राप्तं स्थावरं हुण्डमेव च पोडशेति च मिध्यात्वे विद्यन्ते हि बन्धतः ॥ १४ ॥ त्यानगृद्वयं तिर्यगायुराचा कपायकाः । तिर्यग्वधमनादेगं खीनीचोद्योतदुःस्वराः ॥१५॥ संस्थानस्याथ संहत्यातुके तु मध्यमे । दुर्भगासन्नभोरीती सासने पचविंशतिः ॥१६॥ द्वितीयमथ कोपादिचतुष्कं चादिसंहतिः । नरायुर्नृद्वयौदार्यद्वये च दश निर्वते ॥ १७ ॥ कपायाणां चतुष्कं च तृतीयं देशसंयते । आसातमरतिः शोकास्थिरे नाशुभमेव च ॥१८॥ अवशः पद्प्रमत्ताख्ये देवायुश्चाप्रमत्तके । अपूर्वप्रथमे मागे ह े निद्राप्रचले ततः ||१३|| पठे सकार्मणं तेजः पञ्चाचममरद्वयम् । स्थिरं प्रथमसंस्थानं शुभं वैकिविकद्वयम् ॥ २० ॥ श्रसाधगुरुलादिवर्णादिकचतुष्टयम् । सुभगं सुखरादेये निर्माणं सम्मभोगतिः ॥२१॥ आहारकद्वयं तीर्थंकरं त्रिंशदिमास्ततः । हास्यं रतिजुगुप्साभीः क्षणेऽपूर्वस्य चान्तिमे ॥ २२॥ इत्पूर्वे २|३०|४| क्रमान्वेदाला पञ्चांशेध्वनिवृत्तिके सूक्ष्मेऽप्युद्धं यश तुष्कं ज्ञान विघ्नयः ॥ २३ ॥ दशैवं पोडशास्माच्च शान्तक्षीणी विहाय च । सयोगे सातमेकं तु बन्धः सान्तोऽप्यनन्तकः ||२४|| अनिवृत्ती ५ सूचमे १६ सयोगे १ उदेति मिश्र मिश्र सम्यक्त्वं तु चतुवंतः । आहारकं प्रमत्तास्ये तीर्थकृत्केवलिद्वये ||२५|| पाके श्वभ्रानुपूर्वी न सासने श्वभ्रगो न सः । मिश्र सर्वानुपूर्व्यो न येनासौ म्रियते न हि ॥ २६ ॥ उदयाचान्ति विच्छेदं पञ्च प्रकृतयो नय एका सप्तदशाष्टी द पञ्चैव च यथाक्रमम् ||२७|| उ० क्षी० स० १ १ अ० चतस्रः पट तथा पट्कमेका द्व े पोडशापि च अपयोगजिनान्तेषु त्रिंशच्च द्वादशापि च ||२८|| (युग्मम् ।) इत्युदये सर्वाः १२२ : १२० १४८ 9 तिथं नरसुरानुपूर्वीभिर्विना सम्यग्मिथ्यात्वेन च सह मिश्र 100 १०० २२ ४८ १. नियगजिनान्तेषु चतुर्दशसु गुणस्थानेषु इति ज्ञेयम् । ६७७ For Private & Personal Use Only १ १ १ १ २२ १ २१ २० १६ १८ ६८ ६६ १०० १०१ १०२ १२६ १२७ १२८ १२६ १३० एताः सम्यक्त्व सम्यग्मिथ्यात्वाऽऽहारकद्वय हीना मिथ्यादृष्टौ ११७ नरकानुपूर्वी विना सासने ५ ३१ चतसृभिरानुपूर्वीभिः सम्यक्त्वेन www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy