SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ संस्कृत-पञ्चसंग्रहे च सहासंयते १९० देशे 5, भाहारकविकेन सह प्रमत्ते 51 अप्रमत्ते ७० अपूर्व ७२ अनिवृत्तौ १५ ६६ सूक्ष्मे ६० उपशान्ते १६ क्षीणद्विचरमसमये . 100 . सध्ये ६० उपशान्ते समये तीर्थकरेण सह सयोगे ६५ ६७ 63 ८८ ९१ . १०६ अयोगे पञ्चापर्याप्तमिथ्यात्वसूचमसाधारणातपाः । मिथ्यादृश्युदयाभ्रष्टाः स्थावरं सासनाभिधे ॥२६॥ चतम्रो जातयश्चायं कोपादि च चतुष्टयम् । सम्पमिथ्यात्वमेकं च सम्यग्मिथ्याहगाह्रये ॥३०॥ ५।६।१ द्वितीया अपि कोपाद्या आयुन रकदेवयोः । नृ-तिर्यगानुपूये द्वे दुर्भगं वैक्रियिद्वयम् ॥३१॥ देवद्विकमनादेयमयशो नारकद्वयम् । दश सप्ताव्रतस्थानेऽतस्तृतीया क्रुधादयः ॥३२॥ तिर्यगायुर्गती नीचोद्योतावष्टावणुपते । पञ्चाऽऽहारद्वयं स्त्यानगृद्धित्रयमतः परे ॥३३॥ १७मा५ । सम्यक्त्वं संहतेश्चान्त्यं त्रयं चैवाप्रमत्तके । षटकं तु नोकषायाणामपूर्वेऽप्युदयाच्युतिम् ॥३४॥ श६। वेदत्रयं तु संज्वालास्त्रयः पडनिवृत्तिके । सूचमे च लोभसंज्वाल एक एवान्तिमे क्षणे ॥३५॥ ६१ वज्रनाराच-नाराचे प्रशान्तेऽप्युदयाच्युते । निद्रा च प्रचला च द्वहीणमोह उपान्तिमे ॥३६॥ पञ्च ज्ञानावृतेदृष्टश्चतुष्कं विघ्नपञ्चकम् । चतुर्दशोदयाद् भ्रष्टाः क्षणे क्षीणस्य चान्तिमे ॥३७॥ २॥१४॥ वेद्यमेकतरं वर्णचतुष्कौदारिकद्वये। संस्थानानि षडाया च संहतिद्वै नभोगती ॥३८।। तथैवागुरुलघ्वादिचतुष्कं तैजसं तथा। प्रत्येकं च स्थिर द्वन्द्व शुभसुस्वरयोर्युगे ॥३६॥ निर्माण कार्मणं त्रिंशत्समयेऽन्त्ये हि योगिनः । वेदनीयं द्वयोरेक मनुष्यायुर्गती सम् ॥४०॥ पञ्चाक्षं सुभगं स्थूलं पर्याप्तं तीर्थकृत्तथा । आदेयं यश रच्चं च द्वादशैवमयोगके ॥४१॥ .३०।१२ विच्छिनोदीरणाः पञ्च नव मिथ्यागादिषु । एका सप्तदशाष्टाष्टौ चतस्रः षट षडेव तु ॥४२॥ एका द्वषोडशकान्नचत्वारिंशत्क्रमादिमाः । उदीर्य ते न चैकापि निर्योगे प्रकृतिर्जिने ॥४३।। (युग्मम् ।) एताः सम्यक्त्वसम्यग्मिथ्यात्वाऽहारकद्वयतीर्थकरहीना मिथ्याष्टौ । 'नरकानुपूर्वी विना सासने ::तिर्यनरसुरानुपूर्वीविना सम्यग्मिथ्यात्वेन सह मिश्रे :: चतसभिरानुपूर्वीभिः सम्यक्त्वेन च सहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy