SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ संयते १७ १०४ १८ ४४ देशे अप्र० ४ ७३ ४६ ७५ - ८७ ३५ ६१ तीर्थकरेण सह सयोगे Jain Education International आहारकद्विकेन सह प्रमत्ते अपू० ६६ ५३ ७६ ३६ ३६ ८३ १०६ अयोगे कर्मस्तवाख्यः तृतीयः संग्रहः ३६ १ १६ ० ७ १३ १३८ १०२ १०१ ८५ ८५ १३। १० ४६ ४७ ६३ ६३ १३५ अनि० सूक्ष्म० ६ ง ६३ ५६ ८५ १२२ । १४८ ५७ ६५ १ Τ ८१ ४१ ४७ १३६ अप्रमत्तादिषु षट्सु - १३६ A उप० २ ५६ ६६ ६२.. सातासात नरायुर्भिनाः प्रकृतयो यकाः । अयोगस्योदये तासां योगिन्येवास्त्युदीरणा ||४|| इत्युदीर्यत एकचत्वारिंशत्सयोग के साठासावनरायुभिः पष्ठेऽष्टोदीरणान्खगाः ||१५|| इति षष्ठे प्रमत्ते उदयव्युच्छेदे ५ सातादिभिः सहाष्टौ ८ । प्रमत केवलिभ्यो ऽन्यत्रोदयोदीरणे समे । उदीयते न कापि निर्योगे प्रकृतिर्जिने ॥ ४६ ॥ आहारद्र्यतीर्थेशसत्वे सासनताऽस्ति न । सत्त्वे तीर्थकृतो नैति वै तिर्थक्त्वं च मिश्रताम् ||४७ || नाणुव्रतेषु श्वश्रायुः प्रमत्तेयतरयोश्च न । तिर्यक् श्वभ्रायुषी सत्वे न चौपशमिकेषु ते ॥ ४८|| सप्त स्युर्निताऽऽद्येषु चतुष्क सत्यये पोडशाष्टी तयैकैका पडेकेका चतुर्ध्वतः ||१३|| अनिवृत्तौ ततश्चैका सूक्ष्मे क्षीणेऽपि षोडश । अयोगे क्षीयते पश्चात् द्वासप्ततिरुपान्तिमे ॥ ५० ॥ त्रयोदश क्षणान्त्ये च हृत्वेवं प्रकृतीजिंनम् । सिद्धिजातं नमाम्यष्टचत्वारिंशच्छतप्रमाः ॥५१॥ १४८| अत्र सामान्येन तावत्प्रथमो विकल्पः- मिथ्यादृष्टौ १४८ तीर्थंकराऽऽद्दारद्वयोगाः 9 आहारकद्विकेन सह मिश्र १४७ । सर्वासंयते १४८ । नारकायुषा विना देशे १४५ । अप्रमते प्रमत्ते १४६ २ १४६ २ • १४६ १४६ २ २ शायिक सम्यक्त्वेपशमकेषु चतुर्ष्वपि | अपशमिकसम्यवत्येपूपशनकेषु चतुषु १३६ ५३६ fro To ५४ ६८ ३४ I For Private & Personal Use Only च० पी० १४ ५२ ७० ६६ १. प्रमत्तसयोग्ययोगिगुणस्थानेभ्यः । २. तीर्थंकरस्य । ३ तिर्यक् श्वभ्रायुषी । १४६ २ अपूर्वादिचपकेषु च ६७६ १४५ . सासने | तिरंगा थुपा विना द्वितीय विकल्पश्वर मशरीरेषु श्वभ्रतिर्यक् सुदुहना मिथ्यादृष्टौ १४५ । तीर्थकर ऽऽहारद्वय हीनाः ३ सासने १४२ | आहारकद्विकेन सह मिश्र १४४ | तीर्थंकरेण सहासंयते १४५ । देशे १४५ । प्रमत्ते ६ ४ ३ ३ १४६ 1 २ १३८ I १० www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy