SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ ६८० संस्कृत-पञ्चसंग्रहे १४५। अप्रमत्ते १४५। अपूर्वे १३८ । अनिवृत्तौ नव भागेषु १३८ १२२ ११४ ११३ ११२ १०६ १० २६ ३४ ३५ ३६ ४२ १०५ १०४ १०३। सूचमे १०२। उपशान्ते १४५। क्षीणोपान्त्यसमये १०१ चरमसमये च ६९ | ४३ ४४ ४५ ४२ सयोगे ८५। अयोगे द्विचरमसमये ८५ चरमसमये च १३ । श्वभ्रतिर्यक सुरायुःषु प्रतीणेष्वन्यजन्मनि । उच्यते नृभये जाते गुणस्थानेषु सत्क्षयः ॥५२॥ चतुष्वसंयतायेषु क्वाप्यनन्तानुबन्धिनः । मिथ्यात्वं मिश्रसम्यक्त्वे सप्त यान्ति क्षयं क्रमात् ॥५३॥ स्त्यानगृद्धित्रयं तिर्यग्द्वयं श्वभ्रद्वयं तथा । एकाक्षविकलाक्षाणां जातयः स्थावरातपौ ॥५४॥ सूक्ष्मसाधारणोद्योताः षोडशोऽतोऽष्टमध्यमाः । कषायाः षण्ढवेदोऽतः स्त्रीवेदोऽतस्ततः क्रमात् ॥५५॥ हास्यषटकं च पुंवेदः क्रोधो मानोऽथ वञ्चनाः । अनिवृत्तेनवांशेषु सूचमे लोभस्ततोऽन्तिमः ॥५६॥ अनिवृत्तौ १६।८।१:११६।१।१।११ । सूचमे १।। निद्रा च प्रचला च द्वेक्षीणस्योपान्तिमे क्षणे । कचतुष्कमथो विघ्नज्ञानावृत्योर्दशान्तिमे ॥५७॥ २॥१४॥ पञ्चायोगे शरीराणि जिने तद्बन्धनानि च । सङ्घातपञ्चकं षट् च संस्थानान्यमरद्वयम् ॥५॥ अङ्गोपाङ्गत्रयं चाष्टौ स्पर्शाः संहनानि षट । अपर्याप्त रसाः पञ्च द्वौ गन्धौ वर्णपञ्चकम् ॥५६॥ अयशोऽगुरुलध्वादिचतुष्कं द्व नभोगती। स्थिरद्वन्द्व शुभद्वन्द्व प्रत्येकं सुस्वरद्वयम् ॥६०॥ वेद्यमेकतरं निर्मिनीचानादेयदुर्भगम् । उपान्त्यसमये हीणाः द्वासप्ततिरिमाः समम् ॥६॥ चणेऽन्त्येऽन्यतरद्वय नरायुद्वयं त्रसम् । सुभगादेयपर्याप्तपञ्चाक्षोरचयशांसि च ॥६२॥ बादरं तीर्थकृच्चैतात्रयोदश परिक्षयम् । यत्र प्रकृतयो जातास्तमयोगमभिष्टुवे ॥६३॥ किं प्राविच्छिद्यते बन्ध: किं पाकः किमुभौ समम् । किं स्वपाकेन बन्धोऽन्यपाकेनोभयथापि किम् ॥६४॥ सान्तरस्तद्विपक्षो' वा स किं चोभयथा मतः । एवं नवविधे प्रश्ने क्रमेणास्त्येतदुत्तरम् ॥६५॥ देवायुर्वि क्रियद्वन्द्व देवाहारद्वयेऽयशः । इष्टानां पुरा पाकः पश्चाद्वन्धो विनश्यति ॥६६॥ हास्यं रतिर्जुगुप्सा भीमिथ्यापुंस्थावराऽऽतपाः । साधारणमपर्याप्तं सूचमं जातिचतुष्टयम् ॥६७॥ नरानुपूर्वी संज्वाललोभहीना क्रधादयः । इत्येकत्रिंशतो बन्धपाकोच्छेदौ समं मतौ॥६॥ एकस्मिन् गुणस्थाने बन्धोदयौ ३१ । प्रकृतीनां तु शेषाणामेकाशीतिभिदा युजाम् । पूर्व विच्छिद्यते बन्धः पश्चात्पाकस्य विच्छिदा ॥६६॥ ८१॥ ज्ञानग्रोधवेद्यान्तरायगोत्रभवायशः । शोकारत्यन्तलोभाः स्त्रीषण्ढवेदौ च तीर्थकृत् ॥७०॥ श्वभ्रतिर्यनरायू षि श्वभ्रतिर्यडनृरीतयः । तियंक्श्वभ्रानुपूव्यों द्व पञ्चाक्षौदारिकद्वये ॥७॥ वर्णाद्यगुरुलध्वादिवसादिकचतुष्टयम् । षटकं संस्थान-संहत्योरुद्योतो दु नभोगती ॥७२॥ स्थिरादिपञ्चयुग्मानि निर्मितैजसकामणे । एकाशीतेः पुरा बन्धः पश्चापाको विनश्यति ।।७३।। ८१॥ १. निरन्तरः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy