________________
कर्मस्तवाख्यः तृतीयः संग्रहः
नत्वा सर्वान् जिनान् सर्वभावसद्भाववेदकान् । बन्धोदयसदुच्छेदवर्णकं स्तवमारभे ॥१॥
___ अत्र जीवकर्मणोः सम्पर्को बन्धः। कर्मणासनुभवनमुदयः । वर्तमानोदयस्थितिप्रभृत्यावलिकामात्रस्थितीः मुक्त्वोपरितनस्थितीनामसंख्यातभागकर्मपरमाणून् आकृष्योदये प्रक्षेपणमुदीरणा। भपक्वपाचनमुदीरणेति वचनात् । विद्यमानता सत्ता। कषायकलुषो यात्मा कर्मणो योग्यपुद्गलान् । प्रतिक्षणमुपादत्ते स बन्धोऽनेकधा मतः ॥२॥
उक्तञ्च
रायो (ययो) रैक्यं यथा रुक्मरौप्ययोरनुवेशतः । बन्धोऽन्योन्यं तथा जीव-कर्मणोरुपवेशतः ॥३॥ धान्यस्य संग्रहो वा सत्कर्म यत्पूर्वसञ्चितम् । उदयो भोज्यकालस्तूदीरणाऽपक्कपाचनम् ॥४॥ सप्ताष्टौ वा प्रबध्नन्ति सप्ताद्या मिश्रकं विना । आयुषा तु विना सप्त मिश्रापूर्वानिवृत्तयः ॥५॥ मोहायुभ्यां विना षटकं सूचमो बध्नात्यतस्त्रयः । बध्नन्ति वेद्यमेवैकमयोगः स्यादबन्धकः ॥६॥
८८०८८८८ ० ० भुञ्जतेऽष्टापि कर्माणि सूक्ष्मान्ता मोहनं विना । शान्तक्षीणौ तु तान्येवं जिनेन्द्रौ घातिभिर्विना ॥७॥
EERIEEEEEE७७॥४॥४॥ उदारिकास्तु घातीनां तत्स्था मोहस्य रागिणः । वेद्यायुषो प्रमत्तान्ता योग्यन्ता नाम-गं त्रयोः ॥८॥
अत्र मरणावलिकायामायुष उदीरणा नास्तीति मिश्रं त्यक्त्वा पञ्च मिथ्यादृष्टयादयः मरणावलिकायां सप्तोदारयन्ति । आवलिकाशेषे चायुषि मिश्रगुणोऽपि न सम्भवति तेनाष्ट मिश्रः । आवलिकाशेषकाले च । सूचमः पञ्च मोहं विना । क्षीणश्च नाम-गोत्रे भावलिकाशेषकाले उदीरयेत् ।। प्रशान्तान्तेषु सन्त्यष्टौ सप्त मोहं विना परे । कर्माणि धातिहीनानि चत्वार्येव जिनद्वये ॥६॥
८८८८८८८८८८८४४ सम्यक्त्वं तीर्थकृत्वस्याऽऽहारयुग्मस्य संयमः । बन्धहेतुः प्रबध्यन्ते शेषा मिथ्यादिहेतुभिः ॥१०॥
[बन्धविच्छेदो भण्यते-] षोडशैव च मिथ्यात्वे सासने पन्चविंशतिः। दशावते चतस्रस्तु देशे षटकं प्रमादिनि ॥११॥ एकातोऽतो द्वयं त्रिंशच्चतस्रोऽतोऽपि पञ्च च । सूक्ष्मे षोडश विच्छिना बन्धात्सातं च योगिनि ॥१२॥
इति बन्धे सर्वाः १२८ ।
७४
एतास्तीर्थकराहारद्वयोना मिथ्यादृष्टौ १० सासने १९. सुर-नरायुभ्यां विना मित्रे
१. मिश्रोऽष्ट उदीरयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org