________________
प्रकृतिसमुत्कीर्तनाख्यः द्वितीयः संग्रहः
६७५
वर्णाः शुक्लादयः पञ्च द्वौ गन्धौ सुरभीतरौ । मधुरामलकटुस्तिक्तः कषायः पञ्चधा रसः ॥३॥ अष्टधा स्पर्शनामापि कर्कशं मृदुगुर्वपि । लघु स्निग्धं तथा रूक्षं शीतलं चोष्णमेव च ॥३२।। श्वभ्रादिगतिभेदात्स्यादानुपूर्वी चतुर्विधा । शस्तेतरे नमोरीती पिण्डप्रकृतयस्त्विमाः।।३३।। गोत्रमुच्चं तथा नीचमन्तरायोऽपि पञ्चधा । स्याहानलाभभोगोपभोगवीर्येषु विघ्नकृत् ॥३४।। हत्यक्त्वा मोहनीयस्स नाम्ना षडविंशतिं तथा । सर्वेषां कर्मणां शेषा बन्धप्रकृतयो मताः ॥३५।।
५२०॥ अबन्धा मिश्रसम्यक्त्वे बन्धःसंघातगा दश ।
५।५। स्पर्शे सप्त तथैका च गन्धेऽष्टौ रसवर्णगाः ॥३६॥
२८ एता एवोदयं नैव प्रपद्यन्ते कदाचन । सम्यग्मिथ्यात्वसम्यक्त्वप्रकृतिद्वयवर्जिताः ॥३७॥
२६।१२२ । पटकप्रतिहारासिमथगुप्यनुकुर्वते । चित्रकृत्-कुम्भकारौ च भाण्डागारिकमेव ताः ॥३॥ आहारविक्रियश्वभ्रनरदेवद्वयानि च । सम्यग्मिथ्यात्वसम्यक्त्वमुच्चमुलना इमाः ॥३६॥
- अन परप्रकृतिस्वरूपेण सङ्क्रमणमुहलनम् १३ । दशापि ज्ञानविघ्नस्था हररोधा नव षोडश । कषाया भी जुगुप्सोपघातास्तैजसकार्मणे ॥४०॥ मिथ्यावागुरुलध्वाख्ये निर्मितर्णचतुष्टयम् । ध्रुवाः प्रकृतयस्त्वेताश्चत्वारिंशच्च सप्तयुक ॥४१॥
भाहारद्वयमायूंषि चत्वार्युद्योततीर्थकृत् । परघातातपोच्छ्रासाः शेरैकादशधा मताः ॥४२॥
. ११ द्वे वेद्ये गतयो हास्यचतुष्कं द्वनभोगती । षट के संस्थानसंहत्योर्गोत्रे वैक्रियिकद्वयम् ॥४३॥ चतस्त्रश्चानुपूर्व्यापि दश युग्मानि जातयः । औदारिकद्वयं वेदा एताः सपरिवृत्तयः ॥४४॥
इति प्रकृतिकीर्तनं समाप्तम् ।
१. गुप्तिः शृङ्खला हडिरित्यर्थः । समाहारसमासत्वादेकवचनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org