Book Title: Panchsangrah
Author(s): Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
७२०
संस्कृत-पञ्चसंग्रह
इति तीर्थकृद्युक्तसयोगे २१।२७।२६।३०।३१। पञ्चस्वेककभङ्गन भङ्गाः । एवं सयोगे भङ्गाः ६०। किन्त्वेकत्रिंशदभङ्गोऽत्र पुनरुक्तः। शेषाः ५६ । एतेः स हैते पूर्वोक्ताः २६०१ एतावन्तः २६६८ नृगतौ भङ्गा इति ।
एवं मनुष्यगतिः समाप्ता। एकपञ्चकसप्ताष्टनवाग्रा विंशतिः क्रमात् । देवगत्या युतं नाम्न्युदयेऽस्ति स्थानपञ्चकम् ॥१४॥
२१॥२५/२७।२८।२६। तकविंशतं देवद्वयं तैजस-कार्मणे । पञ्चाक्षस्थूलपर्याप्तागुरुलध्वशुभं शुभम् ॥११५॥ निर्माणं सुभगादेये यशो वर्णचतुष्टयम् । वसं स्थिरास्थिरे वक्र वेक-द्विक्षणस्थितिः ॥१६६॥
२१ाभङ्गः । एतदेवानुपूयूनं पाञ्चविंशतमागतैः । प्रत्येकचतुरस्रोपघातवैक्रियिकद्वयः ॥१७॥ इदमात्तस्य शरीरस्य स्याद्यावद्देहस्य निर्मितम् । कालस्तु द्विविधोऽप्यस्य भवेदन्तमुहूर्त्तभाक् ॥१६॥
२५ । भङ्गः । साप्तविंशतमेतच्चान्यघाते सन्नभोगतौ । क्षिप्तायामङ्गपर्याप्ते तत्कालोऽन्तर्मुहूर्तभाक् ॥१६॥
२७ । भङ्गः । सोच्छ्रासमानपर्याप्तावाष्टाविंशतमीरितम् । यावत्स्याद्वाचिपर्याप्तिस्तत्कालोऽन्तर्मुहूर्तभाक् ॥२०॥
२८ । भङ्गः । एकान्नत्रिंशतं तत्स्याद्वाक्पर्याप्तौ ससुस्वरम् । कालस्तु जीवितान्तोऽस्यकको भङ्गोऽपि पञ्चसु ॥२०॥
२६ । भङ्गः । एवं सर्वे ५। अत्र स्थिति षापर्याप्त्या पर्याप्तस्य प्रथमसमयप्रभृति यावदायुषश्वरमसमयस्तस्याश्च प्रमाणं जघन्यं दशवर्षसहस्राणि, उत्कृष्ट त्रयस्त्रिंशत्सागरोपगाणि; उभे अन्तर्मुहूर्त्ताने ।
एवं देवरातिः समाप्ता । सर्वाप्यन्तमु होना भाषापर्याप्तके स्थितिः । वाच्योत्कृष्टा जघन्या च देव-नारकयोद्धयोः ॥२०२।। नृ-तिरश्चोः जघन्याऽन्तमुहूर्तोना गतिषूदयाः । नाम्न एकादशोपेतषट् सप्ततिशतप्रमाः ॥२०३।।
एकानषष्टिरन्ये च समुद्धातस्थयोगिनि । सत्तास्थानान्यतो नाम्नो वच्यन्तेऽत्र त्रयोदश ॥२०॥
५६। सर्वे ७६७० नवतिस्विद्विकैकाग्रा सा च सा द्वि-पडष्टभिः । हीनाशोतिश्च सैक-द्वि-ब्यूना दश नवापि च ॥२०५॥
१३।१२।११।80111८४८२८०1७६१७८1७७।१०।। सत्तास्थानेषु नाम्नोऽस्त्यादिमे त्रिनवतिस्त्रिषु । सोना तीर्थकृताहारद्वयेनैभिस्त्रिभिः क्रमात् ॥२०६॥
आद्य स्थाने १३। त्रिष्वतः रथानेषु १२।११।१०। स्थानानि त्रीणि तिर्यचूद्वल्लिते नवतेरपि । देवद्वये ततः श्वभ्रचतुष्के नृद्वये ततः ॥२०७॥
नर-तिर्यक्षु ८८८४। तिर्यक्षु ८२। श्वभ्र-तिर्यग्द्वयकाक्षविकलस्थावरातपाः । सूचमसाधारणोद्योतास्त्रयोदशसु चास्विति ॥२०॥ आद्याच्चतुष्कतः पश्चात्प्रत्येक क्षपितास्विदम् । भशीत्यादिचतुष्कं चानिवृत्तिक्षपकादिषु ॥२०॥
[अनिवृत्त्यादिषु ] पञ्चसु ८०७६।७८१७७॥ पञ्चाक्षं नृद्वयं पूर्ण सुभगादेयतीर्थकृत् । सस्थूलं यशोऽयोगे दशातीर्थकरे नव ॥२१०॥
अयोगे[ तीर्थकरे ] १० तीर्थकृतोनाः ।। १. अनिवृत्तिक्षपके शेषनवांशेषु चाष्टसु सूक्ष्म-क्षीण-सयोगेषु निर्योगस्य च द्विचरमसमयं यावत् इति पञ्चसु स्थानेषु कस्यचित् अशीतिः, कस्यचिदेकोनाशीतिः, कस्यचित् अष्टसप्ततिः, कस्यचित् सप्तसप्ततिः इति ज्ञेयम्, २. तीर्थकरं विना ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872