Book Title: Nyayabindu
Author(s): Dharmottaracharya
Publisher: Chaukhambha Sanskrit Granthmala
View full book text
________________
तृतीयपरिच्छेदः र्यस्य स तथोक्तः । असर्वज्ञत्वे साध्ये सर्वज्ञत्वं विपक्षः । तत्र पचनादेः सत्त्वमसत्वं वा संदिग्धम् । अतो न ज्ञायते वक्ता सर्वज्ञ उतासर्वज्ञ इत्यनैकान्तिकं वक्तृत्वम् ।
ननु चे सर्वज्ञो वक्ता नोपलभ्यते तत्कथं वचनं सर्वथे संदिग्धम् । अत एव सर्वज्ञो वक्ता नोपलभ्यत इति ।
एवं प्रकारस्यानुपलभ्यस्यादृश्यात्मविषयत्वेन संदेहे हेतुत्वात् । ___ एवंप्रकारस्यैवंजातीयस्यानुपलम्भस्य संदेहहेतुत्वात् । कुत इत्याह । अदृश्यात्मा विषयो यस्य तस्य भावोऽदृश्यात्मविषयत्वं तेन संदेहहेतुत्वम् । ___ असर्वज्ञविपर्ययावक्तृत्वादेर्व्यावृत्तिः संदिग्धा । वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च ।
यतोऽदृश्यविषयोऽनुपलम्भः संशयहेतुर्न निश्चयहेतुस्ततोऽसर्वज्ञविपक्षात्सर्वज्ञाद्वक्तृत्वादेर्व्यावृत्तिः संदिग्धा । नानुपलम्भात् । सवैज्ञे वक्तृत्वमसद्रुमोऽपि तु सर्वज्ञत्वेन सह वक्तृत्वस्य विरोधात् । एतन्न सर्वज्ञत्ववक्तृत्वयोर्विरोधो नास्ति । विरोधाभावाच कारणाव्यतिरेको न सिध्यतीति सम्बन्धः । व्याप्तिमन्तं व्यतिरेकं दर्शयति । ___ यः सर्वज्ञः स वक्ता न भवतीत्यदर्शनेऽपि व्यतिरेको न सिध्यति । संन्देहात् ।
१ पदमिदं स्व० पुस्तके नोपलभ्यते।। २एवंजातीयस्य, ख० एवंजातीयकस्य । ३ संशयहेतुः, स्व० संदेहेतुः (अशुद्धः) ४ सर्वशे, ख० संदिग्धे ।
५ मुद्रितपुस्तकस्य संम्पादकेन 'संदेहात' इति हेतुवाक्पं द्वि. विधमित्याग्रमवाक्ये निवद्धम् ।

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230