Book Title: Nyayabindu
Author(s): Dharmottaracharya
Publisher: Chaukhambha Sanskrit Granthmala

View full book text
Previous | Next

Page 165
________________ तृतीयपरिच्छेदः कथमन्वयव्यतिरेकयो भावनिश्चय इत्याह एकाभावनिश्चयस्यापराभावनान्तरीयकत्वात्। एकस्यान्वयस्य व्यतिरेकस्य वा योऽभावनिश्चयः सोऽ परस्य द्वितीयस्य भावे निश्चयनान्तरीयको भवति । निश्चयस्याव्यभिचारी तस्य भावस्तत्त्वम् । तस्माद्यत एकाभावनिश्चयोऽपरभावनिश्चयेनान्तरीयकस्तस्मान द्वयोरेकसाभावनिश्चयः। कस्मात्पुनरेकस्याभावनिश्चयोऽपरसद्भावनिश्चयाव्यभिचारीत्याह अन्वयव्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वात् । अन्वषव्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वादिति । अन्योन्यस्य व्यवच्छेदोऽभावः स एव रूपं ययोस्तयोर्भावस्तत्त्वं तस्मात्कारणात् । अन्वयव्यतिरेको भावाभावौ । भावाभावौ च परस्परव्यवच्छेदरूपौ । यस्य व्यवच्छेदेन यत्परिछिद्यते तत्तत्परिहारेण व्यवस्थितम् । स्वभावव्यवच्छेदेन च भावः परिच्छिद्यते । तस्मात्स्वाभावव्यवच्छेदेन भावो व्यवस्थितः। अभावो हि नीरूपो यादृशो विकल्पेन दर्शितः। नीरूपतां च व्यवच्छिद्य रूपमाकारवत्परिछिद्यते। तथा च सत्यन्वयाभावो व्यतिरेको व्यतिरेकाभावश्चान्वयः। ततोऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति । व्यतिरेकामावे च निश्चितेऽन्वयो निश्चितो भवति । तस्माद्यदि नाम सात्मकमवस्तु निरात्मकं च वस्तु तथापि न तयोः प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः । एकवस्तुन्येकवस्तुनो युगपद्भावाभावविरोधात् । तयोरभावनिश्चयायोगाद । न च प्रतिवाद्यनुरोधात्सात्मकानात्मके वस्तुनी सदसती किंतु १'निश्चयन' इति पाठः क० पुस्तके नोपलभ्यते। २निश्चयायोगात, खनिश्चययोगात्।। .. .

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230