________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
नीतिकरुपतरुः। हिया निगूहमानश्च पृच्छद्यो बाह्यलक्षणैः । कृच्छ्राच्छशंस चाप्तेभ्यः स्वपीडाकारणं स तत् ॥ १८ ॥ अलं संतप्य भजसे स्वाधीनां तर्हि किं तु ताम् । इत्युक्तस्तैश्च नैवेतदनुमेने स धार्मिकः ॥ १९ ॥ ततो बलधरो बुद्धवा स सेनापतिरेत्य तम् । प्रभुमभ्यर्थयामास सद्भक्त्या चरणानतः ॥ २० ॥ दासस्त्री तव दास्येव न सा देव पराङ्गना। स्वयं चाहं प्रयच्छामि तद्भायो स्वीकुरुष्व मे ॥ २१ ॥ अथ वा तां त्यजामीह देव देवकुले ततः । न दोषो ग्रहणे तस्या देव देवकुलस्त्रियः ॥ २२ ।। इति स्वसेनापतिना [ ३९ अ ] निर्बन्धेन स पार्थिवः । तेनानुनाय्यमानोऽपि सांतःकोपमुवाच तम् ॥ २३ ॥ राजा भत्वा कथं कुर्यामधर्ममहमीदृशम् । .मय्युल्लंधितमर्यादे को हि तिष्ठेत्स्ववर्त्मनि ॥ २४ ॥ भक्तोऽपि च भवान्पापे नियोजयसि मां कथम् । परलोकमहादुःखहेतौ क्षणसुखावहम् ॥ २५ ॥ न क्षमिष्ये च ते धान्दारान्यदि विहास्यसि । सहते मादृशः को हि तादृशं धर्मविप्लवम् ॥ २६ ॥ तद्वरं मृत्युरित्युक्त्वा स राजा निषिध तम् । त्यजन्त्युत्तमसत्त्वा हि प्राणानपि न सत्पथम् ॥ २७ ॥ ततः क्रमेण तेनैव स्मरज्वरभरोष्मणा । प्रक्षीणदेहः प्रययौ स यशःशेषतां नृपः ॥ २८ ॥ सेनापतिश्चासहिष्णुस्तथा तं प्रमयं प्रभोः । सोऽग्निं विवेश भक्तानामनिर्वाच्यं हि चेष्टितम् ॥ २९ । तदेतयोः को नृपते सेनापतिमहीभृतोः । सत्त्वेनाभ्यधिको बृहीत्युक्तो राजेति सोऽवदत् ॥ ३० ॥
For Private and Personal Use Only