Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५
नौतिकल्पतरूः। अथ नितम्बलक्षणम्--
नितम्बबिम्बो नारीणामुन्नतो मांसलः पृथुः ।
महाभोगाय संप्रोक्तस्तदन्यो शर्मणे मतः ॥ २८॥ इति अथ स्फिग्लक्षणम्
कपित्थफलवद्वृत्तौ मृदुलौ मांसलौ धनौ।
स्फिजौ वलिविनिर्मुक्तौ रतिसौख्यविवर्धनौ ॥२९॥ इति अथ भगलक्षणम्--
शुभः कमठपृष्टाभो गजस्कन्धोपमो भगः। वामोनतस्तु कन्यादः पुत्रदो दक्षिणोनतः ॥ ३० ॥ आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः । तुङ्गः कमलवर्णाभः शुभोऽश्वत्थदलाकृतिः ॥ ३१ ॥ निर्मासं चातिदीर्घश्व भगं शुष्कं सिरायुतम् । दारिद्रपदुःखदं तत्स्याहौर्भाग्यं चैव निर्दिशेत् ॥ ३२ ॥ शशावर्त भगं यस्या सा गर्भमिह नेच्छति । आवर्तस्तु भवेद्यस्वा भगस्योपरि मस्तके ॥ तस्या विवर्धते पुत्रो धनधान्यसमन्वितः ॥ ३३॥ गुधान्ते तिलकं यस्या रक्तं कुंकुमसनिभम् ।
अथवा दक्षिणे भागे प्रशस्ता सा निगद्यते ॥ ३४ ॥ इति भय जघनलक्षणम्
भगस्य भालं जघनं विस्तीर्ण तुङ्गनासिकम् । मृदुलं मृदुरोमाढयं दक्षिणावर्तमीरितम् ॥ ३५ ॥ वामावतं च निर्मासं भुग्नं वैधव्यसूचकम् ।
संकटं स्थपुटं गूढं जघनं दुःखदं सदा ॥ ३६ ॥ इति अप बस्तिलक्षणम्
बस्तिः प्रशस्ता विपुला मृद्वी स्तोकसमुन्नता । रोमशा च सिराला च रेखाया नैव शोभना ।। ३७ ॥ इति
For Private and Personal Use Only

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302