Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 255
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir કરું नीतिकल्पतरून दुःशीला सा च विज्ञेया वैधव्यं लभते पुनः ॥ १०५॥ रमणी मधुपिङ्गाक्षी धनधान्यसमृद्धिभाक् ॥ पक्ष्मभिः सुघनैः स्निग्धैः कृष्णैः सूक्ष्मैः सुभाग्यभाक् ॥१०६॥ इति अथ भ्रलक्षणम् भ्रूवौ सुवर्तुले तन्व्यौ स्निग्धे कृष्णे असंहते । प्रशस्ते मृदु भानौ सुभ्रवः कार्मुकाकृती ॥ १०७ ।। इति अथः कर्णलक्षणम् कर्णी लम्बौ शुभावर्ती सुखदौ च शुभावहौ । शष्कुलीरहितौ निन्छौ सिरालौ कुटिलौ कृशौ ।। १०८ ॥ इति भथ ललाटलक्षणम् भालः सिरा[१००अविरहितो विरोमार्धेन्दुसन्निभः । अनिम्नरूयॉलोनार्घाः सौभाग्यारोग्यकारणम् ॥ १०९ ॥ व्यक्तस्वस्तिकरेखं च ललाटं राज्यसंपदे । प्रलम्बमलिकं यस्या देवरं हन्ति सा ध्रुवम् ॥ ११०॥ रोमशेन सिरालेन प्रांशुना रोगिणी मता । सीमन्तः सरलः शस्तो मौलिः शस्तः समुमतः । गजकुम्भनिभो वृत्तः सौभाग्यश्वर्यसूचकः ॥ १११ ॥ स्थूलमूर्धा च विधवा दीर्घशीर्षा च बन्धकी। विशालेमापि शिरसा भवेदौर्भाग्यभागिनी ।। ११२ ।। समुद्रः । यथा मुखं तथा गुह्यं यथा चक्षुस्तथा भगः । यथा हस्तौ तथा पादौ बाहू जर्छ तथैव च ॥ ११ ॥ यस्यास्तु हसमानाया ललाटे तिलको भवेत् । वाहनानां समस्तानां साधिपत्यं च गच्छति ।। ११४ ॥ ललाटं यजुलं यस्याः शरीरं रोमवर्जितम् । मिर्मलं च समं देहं सायुःसौख्यधनप्रदा ॥ ११५ ।। 1 Currupt. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302