Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। इष्टेष्येन्मध्य[१०१ब]वयाः प्रौढा रतक्रीडासु कौसः ।
वृद्धा तु मधुरालापैौरवेण च रज्यते ॥ १५० ॥ अथासो बाल्यादिलक्षणम्---
षोडशाब्दा भवेद्वाला त्रिंशताद्भुतयौवना ।
पश्चपञ्चाशता मध्या वृद्धा स्त्री तदनन्तरम् ॥ १५१ ।। अथ पबिन्यादिलक्षणम्
पमिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा । तत्र दृष्टविधानेनानुकुल्या स्त्री विचक्षणैः ॥ १५२ ॥ पमिनी बहुकेशा च स्वल्पकेशा च हस्तिनी । शहिनी दीर्घकेशा च वक्रकेशा च चित्रिणी ॥ १५३ ॥ चक्रस्तना पमिनी स्याद्धस्तिनी कुश्चितस्तनी । दीर्घस्तनी शशिनी स्याचित्रिणी च समस्तनी ॥ १५ ॥ पभिनी शुभ्रदन्ता च हस्तिन्युनतदन्तभाक् । शशिन्युद्गतदन्ता च समदन्ता च चित्रिणी ॥ १५५ ॥ पद्मिनी पगन्धा च मधुगन्धा च हस्तिनी । शशिनी क्षीरगन्धा च मत्स्यगन्धा च चित्रिणी ॥ १५६ ॥ हंसस्वरश्च पभिन्या गूढशब्दा च हस्तिनी। रूक्षः शब्दश्च शखिन्याः काकशब्दा च चित्रिणी ॥१५॥ पग्रिन्या मुखसौरभ्यं हस्तिन्यास्तञ्च वक्षसि । शविन्याः कटिगं तत्स्याञ्चित्रिण्याः पादगं च तत् ॥ १५८॥ वाञ्छन्ति प्रेम पग्रिन्यो हस्तिन्यो बहुतत्पराः । चित्रिण्यो मानमिच्छन्ति शजिन्यः कीर्तिकामुकाः ॥ १५९।। बिम्बोष्ठी चारुवक्त्राक्षी सुनसा मंदहासिनी । स्कन्धग्रीवा सुरूपा च सुभगा च सुशोभना ॥ १६०॥ पीनौ स्तनौ च कठिनौ वर्तुलौ कनकधुती । ईदृशं लक्षणं यस्याः पमिनि तां विदुर्बुधाः ॥ १६१ ।। दीर्घागुलिर्दीर्धबाहुर्दीर्घपादा समाङ्गुलिः । दीर्घनिद्रासमायुक्ता ग्रीष्मे च रमते सदा ॥ १६२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302