Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
[ १३२ ]
अथ शुद्धान्ताधिकारिलक्षणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
२५९
पञ्चाशदधिका नार्यः पुरुषाः सप्ततेः परम् । अन्तःपुरचरा कार्या राज्ञा सर्वेषु कर्मसु ।
स्थविरा जातितत्वज्ञाः सततं प्रतिजाग्रता ॥ १ ॥
इति शुद्धान्ताधिकारिकुसुमम् । [ १३३ ]
प्रसादमृगयाविज्ञा इति प्रसादः प्रसन्नता केशादि निर्मलकिरणम् | तेम गन्धयुक्तिवाजीकरणादिकमपि राजोपयुक्तं गृह्यते इति प्रसादविज्ञाः प्रसादकाः प्रसादिकाश्च गृह्यन्ते । तलक्षणं यथा
For Private and Personal Use Only
अतीव मधुराकार इङ्गितज्ञानकोविदः ।
• हसन्मुखः शुचिर्दक्षो राज्ञा कार्य : [ १०६ अ ] प्रसादकः ॥ १ ॥ प्रसादकरणं प्राम्यविस्तरभयाद्दिङ्मात्रेण प्रदर्श्यते ।
शौचनं वमनं चैव तथा चैव विरोचनम् ॥ भावना चैव पाकश्च बोधनं धूपनं तथा । वसनं चैव निर्दिष्टं कर्माष्टकमिदं शुभम् ॥ २ ॥ 'कपित्थबिल्वजम्ब्वाम्रबीजपूरकपल्लवैः ।
कृत्वोदकं तु यद्द्द्रव्यं शोधितं शौचनं तु तत् ॥ ३ ॥ तेषामभावे शौचं तु मृतकाम्राम्भसा भवेत् । तदभावे तु कर्तव्यं तथा मुस्ताम्भसा बुधैः ॥ ४ ॥ शुष्कं शुष्कं पुनर्दव्यं पञ्चपल्लवारिणा । प्रक्षालितं चाप्यसकृद्वमितं तत्प्रकीर्तितम् ॥ ५ ॥ पञ्चपवतो येन काथयित्वा पुनः पुनः । द्रव्यं संशोषितं कृत्वा चूर्णं तस्य तु कारयेत् ॥ ६ ॥ हरीतकी ततः पिष्ट्वा पञ्चपल्लववारिणा ।
तेन पथ्याकषायेण तच्चूर्ण भाजयेत्सकृत् ।

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302