Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
૨૫૦
www.kobatirth.org
नीतिकल्पतरुः ।
अनाहार्यप्रभस्यापि त्रैलोक्योद्भासितात्मनः । कृष्णता[१०६अ]राहुसंसर्गात् किं न सूर्यस्य जायते ॥ ५ ॥ अकार्यमित्यकार्याणि कुर्यात्कार्यवशेन यः । विचिकित्सुध्रुवं सोऽपि पश्चान्नैव निवर्तते ॥ ६ ॥ कार्यबुद्धया स्वकार्याणि यः करोति नराधमः । अकार्यकरणश्रद्धा तस्य भूयो विवर्तते ॥ ७ ॥ लोकाः सर्वेऽपि ये केचित्परलोकनिबन्धनाः । निरपेक्षस्य तत्रान्या क्रिया का स्यान्निबन्धनी ॥ ८ ॥ महापातकिनो येsपि तेभ्योऽपि हि मतं मम | पापकृन्नास्तिको लोके तस्मात्तं परिवर्जयेत् ॥ ९॥ न पण्डितो मतो नाम बहुपुस्तकधारणात् । परलोकभयं यस्य तमाहुः पण्डितं बुधाः ॥ १० ॥ अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ ११ ॥
इति सभ्यकुसुमम् । [ १३१ ] अथ वैद्यलक्षणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
परस्य रागतो यः स्यादष्टाङ्गे च चिकित्सिते । विभागज्ञः शुचिः साधुः स्वभावमधुरालयः ॥ १ ॥ अनाहार्यः स वैद्यः स्याद्धर्मात्मा च कुलोद्गतः । प्राणाचार्यः स विज्ञेयो मान्यं तदुदितं सदा ॥ २ ॥ इति सरूपस्तरुणः प्रांशुर्दृढभक्तिः कुलोद्भवः ।
शूरः क्लेश सहश्चैव खड्गधारी प्रकीर्तितः ॥ ३ ॥ एतादृग्गुणसंपन्नो दक्षः कर्मसु चोद्यतः । शस्त्रास्त्रविनियोगज्ञः स्थाप्योऽस्त्रागाररक्षकः ॥ ४ ॥ इति वैद्यखङ्गचारिलक्षणाख्यं कुम्मम् ।
For Private and Personal Use Only

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302