Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 250
________________ Shri Mahavir Jain Aradhana Kendra अथोदरलक्षणम् अथ हृदयलक्षणम् - www.kobatirth.org नीतिकल्पतरुः । उदरेणातितुच्छेन विसिरेण मृदुत्वया । योषिद्भवति भोगाढ्या नित्यं मिष्टान सेविनी ॥ ५१ ॥ कुम्भाकारं दरिद्राया जठरं च मृदङ्गवत् । कूष्माण्डाभं यवाभं च दुष्पूरं जायते स्त्रियः ॥ ५२ ॥ सुविशालोदरा नारी निरपत्या च दुर्भगा । प्रलम्बजठरा हन्ति श्वशुरं देवरं तथा ॥ ५३ ॥ मध्ये क्षामा च सुभगा भोगाढ्या सवलित्रया । ऋष्वी तन्वी च रोमाली यस्याः सा शर्मनर्मभूः ॥ ५४ ॥ कपिला कुटिला स्थूला विच्छिन्ना रोमराजिका । वैरवैधव्यदौर्भाग्यं विदध्यादिह योषिताम् ॥ ५५ ॥ इति अथ स्तनलक्षणम् -" Acharya Shri Kailassagarsuri Gyanmandir निर्लोम [ ९८अ ] दयं यस्याः समं निम्नत्ववर्जितम् । ऐश्वर्य चाप्यवैधयं प्रियप्रेम च सा लभेत् ॥ ५६ ॥ विस्तीर्णहृदया योषा पुंश्चली निर्दया तथा । उद्भिन्नरोमहृदया पतिं हन्ति विनिश्चितम् ॥ ५७ ॥ अष्टादशाङ्गुलतरमुरः पीवरमुन्नतम् । सुखाय दुःखाय भवेद्रोमशं विषमं पृथु ॥ ५८ ॥ इति घनौ वृत्तौ ढौ पीनौ समौ शस्तौ पयोधरौ । - स्थूला विरौ शुष्क वामोरूणां न शोभनौ ॥ ५९ ॥ दक्षिणोन्नतवक्षोजा पुत्रिणीष्वप्रजा मता ॥ वामनतकुचा सूते कन्यां सौभाग्यसुन्दरीम् || ६० ॥ अरघटीतुल्यो कुचौ दौः शील्यसूचकौ । पीवरास्थौ सान्तरालौ पृथूपान्तौ न शोभनौ ।। ६१ ॥ मूळे स्थूलो क्रमकृशावाग्रे तीक्ष्णौ पयोधरौ । सुखद पूर्वकाले तु पश्चादत्यन्तदुःखदौ ॥ ६२ ॥ For Private and Personal Use Only २३७

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302