Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 241
________________ Shri Mahavir Jain Aradhana Kendra २२८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः कनिष्ठाङ्गुलितो रेखा गच्छेद्यदि प्रवेशिनीम् । सप्तति तस्य वर्षाणि विबुधो निर्दिशेद्ध्रुवम् ॥ १३१ ॥ प्रदेशिनी मध्यगताशीति वर्षाणि जीवति । मध्यt व्यतीत्य च गता नवत्यब्दानि जीवति ॥ १३२ ॥ मर्मान्तरगता रेखा शतं वर्षाणि जीवयेत् । कनिष्ठान्तर्गता रेखा नदीमृत्युश्च कारयेत् ॥ १३३ ॥ ऊर्ध्वरेखा भवेद्यस्य शृङ्गिभिर्वा विहन्यते । अधूरेखा द्रव्यरेखा कर्मरेखा ततः परम् ॥ १३४ ॥ अङ्गुष्ठमूलादारभ्य कौमारं यौवनं जरा | रेखात्रिके दर्शनीयं कर्मार्थयुश्च तत्र वै ।। १३५ ॥ मणिबन्धमुखाच्चायू रेखाया येऽत्र पल्लवाः । संपदस्ते बहिर्ये च विपदोऽङ्गुलिसंमुखाः ।। १३६ ॥ यवैरङ्गुष्ठमध्यस्थैर्विद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म दक्षिणाङ्गुष्ठगैश्च तैः ॥ १३७ ॥ कृष्णपक्षे तथा जन्म वामाङ्गुष्ठागतैर्यवैः । यवैरङ्गुष्ठमूलस्यैस्तत्संख्याः सूनवो नृणाम् ॥ १३८ ॥ अनामिकान्तपर्वस्था प्रीतिरेखा प्रभुत्वकृत् । ऊर्ध्वा पुनस्त तस्य धर्मरेखैवमुच्यते ॥ १३९ ॥ अङ्गुष्ठा पितृरेखान्तस्तिर्यखापदप्रदा । अपत्यरेखाः सर्वाः स्युर्मत्स्याङ्गुष्ठतलान्तरे ॥ १४० ॥ लिष्टाम्यगुलिमध्यानि द्रव्यसंचयहेतवे । तानि चेच्छिद्रमुक्तानि दानशीलो भवेन्नरः ।। १४१ ॥ एकोऽप्यधिमुखस्तस्य मत्स्यः श्रीवृद्धिकारणम् । संपूर्णौ किं पुनद्वै स्तः पाणि [ ९४अ ] मूलास्थितौ नृणाम् ॥ १४२ ॥ तुला वामकरे वज्रं करमध्ये तु दृश्यते । वाणिज्यं सिध्यते तस्य पुरुषस्य न संशयः ॥ १४३ ॥ ऊर्ध्वरेखा करा येऽप्यरेखाः स्युरङ्गुलित्रये । नानाभोगसुखासीनाः समुद्रवचनं यथा ॥ १४४ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302