Book Title: Niti Kalptaru
Author(s): V P Mahajan
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 210
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। [९९] - अथोदिष्टक्रमानुसारेणावसरप्राप्तं रथलक्षणं यवप्यस्ति तथापि तस्य निर्मेयत्वान्निर्माणस्य च स्वेच्छाधीनत्त्वादिभादिवद्धयोपादेयतायोगाभावाल्लक्षणं विस्त. रभयान्न वितन्यते । तथापि संक्षेपेण तत्स्वरूपम् । यथा 'लोहसारमयश्चक्रसुगमो मञ्चकासनः । स्वान्दोलाचित्तरूढस्तु' मध्यमासनसारथिः ॥१॥ शस्त्रास्त्रसन्धार्युदर इष्टच्छायो मनोरमः। एवंविधो रथो राज्ञा रक्ष्यो नित्यं सदश्वकः' ॥२॥ अथ छत्रलक्षणम् 'मयूरहसपुच्छस्रशुकसारसपक्षजम् । बलाकापत्र वापि छत्रं धार्य तथैकजम् ॥ ३॥ मिश्रपक्षं न कर्तव्यं दुकुलेन तदच्छादयेत् । वृत्तं चित्रपताकाभिर्भरितं मौक्तिकोम्भितम् ॥ ४॥ दण्डोऽस्य कार्यः सौवर्णो नवसप्ताष्टपर्ववान् । षड्हस्तो नृपते राज्ञी-कुमारा विप्रमन्त्रिणाम् ॥५॥ सार्धपञ्चकहस्तोऽन्याधिकृतां पञ्चहस्तकः । चतुर्हस्तो परेषां च विप्राणां चतुरश्रकम् ॥ ६ ॥ वृत्तमेव तथान्येषां व्यासाबण्डार्धमेव च। [७९ब]स्वर्णरौप्यप्रवालानां ताम्रवैडूर्ययोरपि ।। ७ ।। चन्दनक्षीरिवृक्षस्य स्वर्णरुक्मोम्भितोमनः । स्वर्णरौप्यमयश्चापि चित्ररत्नविभूषितः । दण्डः कार्यश्च रक्षेषा भूभुजां भूमिरक्षिणाम् ॥ ८॥ घराहस्तु पर्वफलमाहः'मातृ २ भू ४ धन ६ कुलक्षयावहा १० रोग मृत्युजननाश्च पर्वभिः । द्वयादिभिर्दिकविवर्षितैः क्रमात् द्वादशान्तविरतैः समैः फलम् ' ॥९॥ समैः समसङ्ख्याकैः, तस्माद्वादशान्तं समपर्वकलनायां चतुःषट्दशाष्टद्वाश. सङ्ख्यायां विकल्पः । विषमपूर्वफलं च स एवाह । 1 Corrupt. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302